SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSORIPM: 8488. घनश्यामन वक्तव्यो भावः कृष्णस्य नेतः। विशेषणविशेषाख्यसम्बन्धः शुभयोर्यतः ॥ १६ ॥ पदान्धयाथाशयवेदशास्त्र प्रमाणवाक्यादिविवेचनं नः । व्याख्याकृतां तुल्यमयं न दोषो रामायणं साक्ष्यसरे धीराः । १७ ।। स्थालीपुलाकन्यायेन मयाविस्तरभीरुणा । अन्य टीकाकतां दोषस्तत्र तत्र प्रकाश्यते ॥ २१ ॥ अर्थतनाटकस्थायिसंविधानावबोधने । वस्तुमात्रादिनिर्देशः क्रियते सङ्ग्रहान्मया ॥ १ ॥ सममतिरिहाधिकारी प्राप्यमविद्यानिवृत्तिरेव फलम् । प्रतिपाद्यप्रतिपादकभावः सम्बन्धमुक्तमद्वैतम् ॥ २२ ॥ अथ चेदिपति कर्ण विजित्य पुनर्निजसाम्राज्ये स्वत्य सखायं चन्द्रवंश्यं कीर्तिवर्माणं राजानमभिषिक्तवतां परशुरामेणेव विप्रवीरेण गोपालेन धनादिभिः परितोष्य निदिष्टः "काव्यं यशसेऽर्थकृते" इति न्यायं यथार्थीकुर्वन् मिश्रबामणः कृष्णमिश्रो नाम प्रबोधचन्द्रोदयामिधानं नाटकं चिकीर्षुः एष पद्धाचारप्रमाणमिति समुदाचारमनुसरना निर्विघ्रपरिपूरणाय "एक एव रुद्रः" इति श्रुत्यर्थ "तदेकोऽवशिष्ट शिका केवलोऽहम्" इति भगात्पादोष For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy