SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3418 A DESORIPTIVE CATALOGUE OF (प्रविश्य) नटी ॥ अय्य एसं........॥ ॥ सू ॥ रङ्गचन्द्रिके आदिशेऽहमेते रजनायिकासनाथस्य भगवतोर........ * * सू । (स्मरणमभिनीय) । हन्त कण्ठगतमेव मृग्यते चामीकरम् । ननु निर्दिष्टगुणविशिष्टमस्त............... कुमारिकातरलतरणताण्डवितशीकरासारशीतले.......... ग्रहारस्तारानायकमणेः षड्दर्शनीसागरनिशाकरस्य षडभाषासार्वभौमत्य प्रतिदिनप्रबन्धनिर्माणपरमेश्वरस्य धर्मरा जमनीषिणो भागधेयपरिणामेन वेङ्कटेश्वरकविना गृही. तवस्तु नीलाकल्याणं नाम शृङ्गाररसमाणहाटकपटकं ना टकम् सू ॥ साधु समुत्थितमार्यया । किमन्यत् । सुचरितमिदा. नी सर्व पश्य । प्रसनहदया सभा यदुपतेः कथा पावनी वयं सरसरूपका भिनयवैदुर्षाभूषिताः । कवेरपि सरखती कचभरोल्लसन्मल्लिका प्रसूनरसमाधुरीसहचरी गिरा वैखरी ॥ (नेपथ्याभिमुखमवलोक्य) · सू॥मारिष मद्वचनादुच्यतां नर्तकास्तेषु तेषु पात्रेषु सावधा. नर्भवितव्यमिति । यावदेषोऽहमधुना गोप्रलयमहर्षि शिष्यस्य हारीतस्य भूमिका गृह्णामि ॥ नटी । अहंअ मााहरस्स। (उभौ परिकम्य निष्क्रान्ती)। For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy