SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8408 A DESCRIPTIVE CATALOGUE OF महीकलत्रेण । यथा किल रसगर्भसन्दर्भविशेषेण सामाजिककुतूहलं निस्तुलं कलयामि। * सूत्र ॥ मारिष शृणोषि अद्भुतरसमायमद्भुतकरं नलानन्दं नाम नाटकम् ॥ न ॥ भाव अपिजानासि कर्तारमस्यरूपकस्य ।। सू॥ कथमझात एव भवता । तथाहिकि खण्डः किमुमाक्षिकं किमथवागोक्षीरधारा किमु प्रख्यं दिक्षुतदिक्षुकिं पुनरिदं पीयूषमामुध्मिकम् । इत्थं नैकविधामवाप्य बहुधा सन्देहदोलाबुधाः दोलन्ते श्रवसा पदायकवितासारं पिबन्तो मुहुः ॥ ३ ॥ अरुन्धतीसतीदनि रुन्धती निजचर्यया। जयन्ती यस्य जननी वैजयन्तीव या क्षितेः ॥ ४ ॥ जीवनाम्नः कवेस्तस्य कोनेरिततुजन्मनः । कृतिं विद्धि नलानन्दं सुब्रह्मण्यप्रसादतः ॥ ५ ॥ नटी ।। भाव क एष सुब्रह्मण्य इति नाम परिष्करोति । व ॥ यत्रैपुण्यकलाविलासजलपावाप्लुत्यवाचस्पति. स्तत्ताहग्गरिमाणमाप यदसौ नाम्ना ततोऽभवः । पत्तेजकणिकामवाप्य गणिका रम्भादिमा वैरिणः सद्यस्विद्यदमन्दकम्पकलितस्वाङ्गा लभन्ते तमाम् ॥६॥ सचायमस्य कविकुलतिलकस्य भरद्वाजगोत्रसम्मवस्य पितृव्यतयोपदिष्णतया च देशिकशिखामणिः ॥ नटी ॥ अहो धन्यता मान्यता च वेदभानोः। For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy