SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUBORDPTI 3408 टराज्यरधामणेः श्रीविरूपाक्षदेवस्य चैत्रोत्सवालोकनाय सङ्गता परिपत् ॥ . . .. . . . . ............कृष्णरायः कविः सूक्तिः कर्णरसायनं सुमनसा लाध्यस्वभावा सभा। चारित्र्यं यदुवंशशेखरमणेर्देवस्य सर्वोत्तरं पारम्पर्यकृतश्रमाः पुनरमी नावेन पा......यम् ॥ - ॥ किश्च ॥ असारामपि गृहन्ति वाचं हरिकथाश्रयाम् । सुमनोगन्धलोमेन सूत्रं शिरसि धार्यते ॥ (नेपथ्ये) साधु ॥ रनोपजीवि करालोचने साधु । मब्यवसितमनुलयतीव ते मताः (नेपथ्याभिमुखमवलोक्य) अबे नारदः। महतीं मुदमावहन्दरन्त महतीवादनांसलानुभावः। अयमभ्युपयाति हन्त साक्षा दरविन्दासननन्दनो मुनीन्द्रः ।। आवामप्यनन्तरवर्णिकायै प्रयतावह इति निष्कान्तौ ॥ इति प्रस्तावना ॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy