SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS जय मुनिकृतस्तोत्र, जय कर्पूरगात्र, जय सदावासगोत्र, जयसुन्दरवक्त्र ॥ २ ॥ सूत्रधारवचनम् ॥ एवं नाट्यादौ मङ्गलं कृत्वा कविः स्वेदेव नमस्करोमि । श्लोकः ॥ 426 Acharya Shri Kailassagarsuri Gyanmandir यस्य पादाब्जयुगलं प्रणम्याखिलदेवताः । प्राप्य श्रियमना....ता सशिवोऽस्तु शिवाय नः ॥ सू ॥ एवं इष्टदेवतां नमस्कृत्य नाटकारम्भे निर्विघ्नतासि वामाधुर्यार्थकल्पनसिद्धये च प्रणामपुरःसरं प्रा र्थितो विघ्नराजस्तदुपरि दयातिशयेनास्पिन् चन्द्रशेस्वरविलासमहानाटके या रजभूमौ सारङ्गं नृत्यं कर्तु परिक्रामति ॥ End: अनन्तरं नारदाद्या मङ्गलं गायन्ति । मङ्गलम् । मङ्गलं शशिधराय मङ्गलं शिवाय । प्रणतार्तिहराय परमेश्वराय । प्रणम (व) स्वरूपाय फालकनेत्राय । फणिराज भूषाय प्रमथनाथाय । कनकाद्रिचापाय कालकण्ठाय ॥ भोसलकुलशाहभूपतिसेव्याय वासवादिसुर निकरवन्दितपदाय । वासुदेव की सुखोर गवरविभूषाय भाषितसकलभुवन भव्यरूपाय ॥ २ ॥ For Private and Personal Use Only 8397
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy