SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8989 SAVIERIT MANUSKIPTI मा। पारम्पतेऽनेनेति प्रारम्भ ओंकारः । विनविघातकत्वेन नादरूपत्वेन च रूपकम् । ॐकार इत्येव तु कण्ठतो नोक्तम् , दास्तं मा शृण्वन्त्विति । तथा त्रिभुवनस्य ये क्लेशा दुःखानि अविद्यास्मितादयो वा तेषामभिचार उत्सादनं तत्साधनमागमो मन्त्रः। यथाभिचारमन्त्रायोगेण शत्रवो नाश्यन्ते । एवं वंशीरवश्रवणेनापि त्रिविधतापोपशान्तिर्भवतीति भावः । तथा कान्तानां माधुरीणामा. कर्षणरूपं यत्कर्म तदर्थ कार्मणविधिः मलकर्मपयोगः । End: कलाः सङ्गीतादिरूपाः । उद्यकाव्यकथाप्रबन्धैः मधुराणि सरसानि माधुर्यातिरेकात् । द्राक्षासरशान्यक्षराणि येषान्ते । बुधा देवाः । कृष्णानुगाः कृष्णकशरणाः । तस्कृतं कंसस्य वधं गायन्तु, कंसं हत्वा कुष्णेन वयं रक्षिता आनन्दिताचेति, सर्वदा स्तुवन्तु । अथ च कृष्णानुगाः कृष्णेऽत्यन्तमनुरक्ता बुधाः पण्डिता अपि कंसवधं नाम नाटकं चिरतरं भगवत्प्रीतये गायन्तु । गायन् विलज्जोऽपि चरेदसा इति वचनादित्यर्थः। Colophon: सप्तमोऽद: ॥ कमवघटीका समाप्ता ।। श्रीपतिना लिखितेयं कंसवधीका ।। Subject: Kamsavadhapatakavyákhyā 1-7 acts. Remarks:-The Ms is in good condition. 425 For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy