SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3876 A DESCRIPTIVE CATALOGUE OF (नेपथ्याभिमुखमवलोक्य) मारिष इतस्तावत् ।। प्रविश्य पारिपार्श्वकः ।) पारि ॥ भाव अअंमि। सू ॥ मारिष । परिषदा सादरमाहूय नियुक्तोऽस्मि । पारि ॥ कहं विअ॥ सू ॥ सभाजनसभाजनसमुचितं किमपि रूपकं निरूप्यता. मिति ॥ पारि ॥ अत्थि तारिसं किं वि ॥ मू ॥ अस्ति नाम कुमारविजयाभिधानं नाटकम् ॥ पारि ॥ को णु तस्स कई ॥ सू ॥ श्रूयताम् ॥ समासतो निवेदयामि। यस्येशोग्रभवः पिता किल महादेवः स काशीप्रमः - साधुः श्रेयसि सुन्दरी प्रियतमा शाकम्भरी च स्वसा। समाष्टोक्तिलिपिप्रमुर्गुणनिधिौण्डाजिबालाजिस पौत्रोऽयं विभुरब्दविंशतिमितः चौण्डाजिपन्तः कविः ॥४॥ End: देवः ॥ (सोल्लासम्)। देवि किमतः परमपि प्रियमस्ति। तथापीदमस्तु भरतवाक्यम् ।। आपद्मासनमापतङ्गमखिलाः सत्वा लभन्तां सुखं विद्वांसोऽपि भवन्तु सत्कविगिरां गुम्भे गुणग्राहिणः । बादव्यं (१) भुवि जायतामपि सदा षट्कर्म नित्यादरं साधूनामधिमानसारणि परंज्योतिः परिस्पन्दताम् ॥ १५ ॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy