SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2858 À DESCRIPTIVE CATALOGUE OF स सध्रीचीः सविषूचीर्वसानः । आ वरीवर्ति भुवनेष्वन्तः । आज्याद्यन्तुदविद्युत् । ज्ञानो मित्राभिते यथा । सनः पवस्वदायाहि इन्द्राग्नी हिन्ववत्तथा ॥ ॥ सायस्क्राग्निष्टोमप्रयोगः ॥ 2781. SĀDYASKRĀGNISTOMAPRAYOGAH. Not noticed by Burnell. Substance-Palim leaf. Size-16x18 inches. Leaves-12 (1-12). Lines-5 to a Page. Script-Grantha. No. of Granthas-150. Author-?. Complete. Beginning: आयतनस्य पश्चिमभागे प्रागग्रेषु दर्भेषु यजमानः प्रा. मुख उपविश्य दक्षिणतः पत्नी प्राङ्मुखीमुपवेश्य दर्भान्धारयमाणः पत्नीभिस्सहकृतः प्राणायामः । शुभे शोभने मुहूर्ते * * मम सर्वाभीष्टसिध्यर्थ साद्यस्फ्रेणाग्निष्टोमेन यक्ष्ये। * * ऋत्विजः कचित्राहीनः ॥ ७॥ सोमप्रवाकः ज्योतिष्टोमस्साथस्करोऽग्निष्टोमस्सोमः ॥ ८ ॥ End: ___ अध्वर्युः शों सावों दैव ओधामो दैव ओधामो देवों इति प्रतिगृह्णाति । सर्वे अवभृथदेशं गत्वा (भक्षस्य)न्दे (देवीरापयेषपो गर्भस्तं पस्सु प्रीतगं(?) सुभृतमकर्म। सर्वे वस्त्रादिना अलङ्कृताः यथास्थानं प्रविशन्ति ॥ For Private and Personal Use Only
SR No.020230
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 05
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages525
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy