SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2336 A DESCRIPTIVE CATALOGUB OF Colophon: अतिपवित्रेष्टिहोत्रं सम्पूर्णम् ॥ Subject:-Atipavirentiprayoga, specially giving the duties of the Hotr priest according to the Apastam ba school of Black Yajur-Veda. Remarks:-The Ms. is in good condition. ॥ मित्रविन्देष्टिप्रयोगः ॥ 2710. MITRAVINDESTIPRAYOGAH. Burnell's Catalogue No. 3832. Page 25. Right column. Substance-Paper. Size-10x43 inches. Sheets-3. Lines--9 to & Page. Script-Devanagari. No. of Gran. thas-45. Author-(?) Complete. Beginning: ___ अथ मित्रविन्दष्टिप्रयोगप्रारम्भः अमावास्यायां पौर्णमास्यां वा प्रातरग्निहोत्रं हुत्वा प्राणानायम्य । दशहविषकप्रधानया मित्रविन्दया यक्ष्ये । सर्वे जनाः पित्राणि भवेयुः । “विद्युदसि" अन्वाधानम् । "अद्य यज्ञाय" पौर्णमासतन्त्रम् । सप्तदशसामिधेन्यः । ये के(एको) न पश्चाशत्कपालानि पञ्च चरुस्थाल्यः । End: सगुणश्चतुर्थ्यन्ता देवताः । “येन कर्मणेछेत्" इति श्रुतेः । जयानभ्यातान्राष्ट्रभृतश्चास्मिन् काले जुहुयाद्वा । स्विष्टकृदादि सोमेन्द्रवर्जम् । विरुध्य प्राशित्रं चतुर्धाकरणञ्च । गौरेव दक्षिणा । यथादेवतमुजितयः । यज्ञो बभूव यज्ञशञ्चमवर्जम ब्राह्मणसन्तर्पणान्तं सन्तिष्ठते ॥ For Private and Personal Use Only
SR No.020230
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 05
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages525
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy