SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSORIPTS 2806 ॥ बोधायनगणहोमप्रयोगः ॥ 2683. BODHĀYANAGANAHOMAPRAYOGAH. Burnell's Catalogue No. 3884 b. Page 143. Right colamu. Substance-Paper. Size-91x4 inches. Sheets-11 (1121). Lines -9 or 10 to a Page. Script-Devanagarf. No. of Granthas-150. Author--(?). Complute. Beginning : अथ गणहोमः॥ पूर्वाहे गृद्याग्निं प्रतिष्ठाप्य, प्राणानायम्य, तिथ्यादि स. कीयं, आधानाधिकारसंपादकसमस्तपापक्षयार्थ अशेष. कर्मानुष्ठानयोग्यतासिद्ध्यर्थञ्च गणहोमं करिष्ये । आषारान्तं तन्त्र सङ्कल्प्य । अत्र प्रधानं सवितारशरुद्रव्येण स्विष्टकृतमाग्नमित्यादि कुर्यात । पक्कश्चरं सावित्र्या हुत्वा चरौ प्रभूतमाज्यमानीय जहुयात् । “अमे नय" इति षष्टर्चस्य सूक्तस्य विश्वेदेवा ऋषयः अभिर्देवता त्रिष्टुप् छन्दः । चरुहोमे विनियोगः । अग्ने नये सुपा गये अस्माविश्वानि देव व॒युनानि विद्वान् । युयोध्यस्मज्जुडग़णमेनो भूयिष्ठान्ते नम उक्ति विधेम स्वाहा ॥ End : "यमु द्विष्मस्तमुजहि" इति ततस्ताः पात्रगताः आपो निर्ऋत्यां दिशि स्ववैयधिष्ठितायां वा दिशि निनयति । "दुर्मित्रास्तस्मै भूयासुर्योस्मान् देष्टि यश्च वयं द्विष्मः"। इति । अथ पात्रं परास्य पृष्ठतोऽनवेक्ष्य(क्ष)माणो यथा. For Private and Personal Use Only
SR No.020230
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 05
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages525
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy