SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2801 SANSKRIT MANUSORIPTA रेण्यमित्यतया चरुं सवित्रे हुत्वा, विष्टकृतमवदायान्त:परिधि सादयिन्वा, आज्याहुतीर्जुहोति । End: यदन्नमवयनृतेन देवा दास्यन्नदास्यन्नुतवा करिष्यन्। यहेवानां चक्षुण्यागो अस्ति यवेव किश्चत्प्रतिजग्राहमुग्नि। तस्मादनृणं कृणोतु ॥ यदन्नमद्धि बहुधा विरूपं वासो हिरण्यययुत गामजामविम् । यहेवानां चक्षुष्यागो० ॥ इत्युपस्थानम् । अथ त्रयोदश्या समिधमादध्यात । यन्मया मनसा वाचा कृतमेनः कदाचन । सर्वस्मात्तस्मान्मेळितो मोन्धि त हिवेत्थं यथा तथ५ स्वाहा। अमय इदम् ॥ स्विष्टकदादि समाप्य वरदानं कृत्वाने पुरस्तादनत्थपणे हुतशेषं निदध्यात् । याबद्धोमदिनानि तावन्मास स्त्रीपर्यादिशयनामृतवर्जनं पयोमक्षणमशक्ता. वोदनादि । Colophon: इति कूष्माण्डहोमः ॥ Subject: Kūémāņdahomaprayoga-belonging to the Bodhı. ___yana school of the Black Yajur-Veda. Remarks :--The Ms. is in good condition. The cther work contained herein is 'गणहोम'. On the title page is given 'इदं बोधायनकूश्माण्डहोमपुस्तकं पुरुषोत्तममट्ट लाण्ड. गेयाचे' सयीबायी जतकून मागून घेतल' The hymns quoted in this Ms. are accented. 289 For Private and Personal Use Only
SR No.020230
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 05
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages525
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy