SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS • खेदुपशतो यथा । अव्यक्तचोदनाक् आज्यादेर्देवतादीनां द्रव्यादीनाञ्च काङ्क्षणात् । प्रथमे तिस्र आज्यानि ज्योतिष्टोमं व्यपेक्षते ॥ विध्यते .... ............भो यन्ती नानास्मृतिरत सोय (?) • स्वच्चान्वयात् ॥ अव्यक्तचोदनारूपात्तदीयाङ्गसमत्वे च ज्योतिष्टोम एव गवामयनस्यापि प्रकृतिः यथा बृहत्प्रधानस्येत्यत्र प्रत्यक्षव Acharya Shri Kailassagarsuri Gyanmandir 1 स्तोमपृष्ठगुणाः संस्था सव्यानामृषिदेवताः । काम इत्यन्वयैश्चैषा सामानि विकृतीरियुः ।। प्रेतनादितिसौ.. आशुभार्गवमायाता रक्षत्रैगुणसमन्वयात् ॥ संस्था त्वयातिचातिरात्रे तृतीयेऽहनि नानदी । ..तिरादिषु सङ्ख्यया ॥ ऋषभः पवमानस्य वृषभो नाम बद्धतः । ऋष्यन्वयामनुस्तोमे मानवद्वयमागतम् 1: 1 अग्निष्टुत्यश्विदैवत्या ऋचोदेव... योगतः । कामेन वाजपेयस्य त्रीण्य... युः ॥ For Private and Personal Use Only इति सानां विकारेषु प्रोक्ता वृत्तौ नवान्वयाः । एकाहाः प्रथमं पश्चादहीनाथ ततः परम् ॥ सत्राणि चैवमस्माभिः प्रदर्श्यन्ते क्रमान्मखाः । 2209
SR No.020230
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 05
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages525
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy