SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2162 A DESORIPTIVE CATALOGUE OF प्राचीन ग्रीवमुत्तरलोमास्तीर्य तमिच्छतमानं हिरण्यं निदधात्यध्वर्युः “ अमृतमास" इति यजमानः हिरण्ये दक्षिणा पादमवदधाति । “पुष्टिरसि प्रजननमसि" इति वस्ताजिने सव्यं तस्माचर्मणो भूमि स्पृशन् आसन्दी दक्षिणायतां प्रांगायतां रोहति दिवं प्रोष्ठनीमित्यारोहन्तं यजमानमामिमन्त्र यतेऽध्वर्युः सप्तभिः पूर्वमन्त्रैः प्रयारण्याश्चौषधी:(१) संसृज्य समवदाय वार्धेस्यमामिति मन्त्रैः ॥ Subject : Apastambaprayogadipika, based on the 18th Pras na of the Āpastambaśrautasūtra of the Black Yajur Veda. Remarks:- The Ms. is in a fairly good condition. For the other works contained herein see Remarks under No. 2584. ॥ आपस्तम्बीतप्रयोगदीपिका ॥ 2595. APASTAMBASRAUTAPRAYOGA ___DIPIKA. Burnell's Catalogue No. 9139 d. Page 18. Left column Substance-Paper. Size -192x1 inches. Leaves-40 (218267). Lines--8 to 10 to a Page. Script-Grantha. No. of Gran. thag-2000. Author--Tálavặntanivē sin. 19th Praśna only. Beginning : सौत्रामण्याः कर्मोच्यते । नवम्यां सौत्रामण्या यक्ष्य इत्युक्त्वा "विद्युदसि" "पढ़ोता" ! पशुवत् सीसेन क्लीवाच्छ पाणि क्रीणाति सीसम् FLIi शष्पाणि विरूढयवा ब्रीहयो वा क्षौमे वाससि बध्वा स्थाप्यते त्रिरात्रं यथा न शुष्काणि भवन्ति तथोपायः क्रियते । षढ़ोत्रग्निः परित्यज्यतेज्य For Private and Personal Use Only
SR No.020230
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 05
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages525
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy