SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUSORIPTS 2151 Beginning: अग्निं चेष्यमाणः अग्निरिति इष्टकाकृतस्थण्डिलमुच्यते। तत्संयोगात्तुरग्निरित्युच्यते लक्षणया। तश्चेष्यमाणः स्थ. ण्डिलमग्निं गुणकतुना यक्ष्यमाण इत्यर्थः । योऽग्निः सोऽहं प्रकृतेतूत्तरवेद्या चाभ्याग्निप्रणयनं तु विहितम् । "तस्यैषस्वोलोको यदुत्तरवेदिनमः" इति श्रुतेः। साग्निचित्यऋतौ स्वयमातृण्णायामग्निप्रणयनम् । तस्माद्विकृत्योंऽग्निविकृतिस्वग्न्युत्तरवेद्योऽविकल्पः पक्षिभ्यामित्यादि पुनर्विहितत्वात्प्रकृतावपि केचिदिच्छन्ति । त्र्यहं दीक्षापक्षे उखासंभरणपक्षे भृति आमिक्षापर्यन्तानि कर्माणि यथा भविष्यन्ति वसन्ते तथा : पर्वण्युखासंभरणपक्षे । तस्यामेव एकाष्टकायाम्चेत्तस्यामेवोरवासभरणं कृत्वा पश्चिष्टयादि सर्व वसन्ते। चतुरो मा(सा)इत्यस्मिन्पक्षे एकाष्टकायां न लभ्यते संभरणम् । मासादिकल्पेषु वसन्तात् पूर्वमेव संभरणम् । वसन्तेवायव्यपशुः । एवं स्मृत्वा समारम्भः । कपर्यनुसारेण शुल्खोपधानेन सानिचित्यस्य क्रतोः प्रयोग उच्यतेवसन्ते पर्वणोरेकाष्टकायां वा प्रातरनिहोत्रं हुत्वा दर्भान्धारयमाणः पत्रीभिः सह प्राणानायम्य सङ्कल्पं करोति ।। End: यम्माद्देशाद्धावनं कृतं तत्स्थानमावर्तते न वायव्येन पशुनेश्ना संवत्सरादर्वाक्सोमेन यजेत! नान्यासामपि स्त्रीणामुपगमनं क्षत्रियवैश्यविषयः। पक्षिमांसप्रतिषेधः साग्निचित्य उक्थ्यविषय इति केचित । For Private and Personal Use Only
SR No.020230
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 05
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages525
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy