SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2084 A DESCRIPTIVE OATALOGUE OF ॥ बोधायनवाजपेयप्रयोगः ॥ 2541. BODHĀYANAVĀJAPEYAPRAYOGAH. Burnell's Catalogue No. 9179 b. Page 25. Left column. Substance-Palm leat. Size-19-14 inches. Leaves19 (1-19). Lines-5 to a Page. Script-Devanagarl. No. of Granthas-325. Author-(?). Incomplete (wants end). Beginning: .. श्रीसुब्रह्मण्याय नमः । बोधायनवाजपेयमयोगः । वाजपेयेऽग्नि चिन्वीत वा न वा। वाजपेयेन यक्ष्य माणो भवति । स उपकल्पयते कृष्णाजिनं सुवर्णरजती च रुक्मो वस्ताजिनं शतमानं हिरण्यं सप्तदश सुवर्णानि कृष्णलानि हिरण्यपात्रं + अथ वै भवति सावित्रं जुहोति कर्मणः कर्मणः पुरस्तादिति ॥१॥ वाजपेय इति कर्मनाम । स च नित्यः । तस्य अप्रिष्टोमवत्करपा पूर्वेगुः ब्राह्मणाननुज्ञापयते 'वाजपेयं कर्तुं योग्य. तासिद्धिमनुगृहाण' इति ! विघ्नेश्वरं सम्पूज्य नान्दीश्राद्धं करोति ॥ End: इतरेषां प्राग्रीतित्वेनोदग्रीतित्वेन वा अकृण्वन्तो मायून् संज्ञपयतेत्यध्वर्युरुक्त्वा यथेतमेत्य पृषदाज्यावकाश आ. सते इह प्रजा इत्यस्य स्थाने इह पशवो विश्वरूपा + ची, अमिं कु + घृतेनेत्ययं वाजपेयाङ्ग भूतः प्रकृतस्य निवर्तकः संबप्तान प्रातर्जुहोति संबप्ताहुतिः, यत्पशवो मायू... Colophon : NII. Subject: Vaja peyaprayoga, giving the ritualistic details of For Private and Personal Use Only
SR No.020230
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 05
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages525
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy