SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1474 A DESCRIPTIVE CATALOGUE OF स्थाय प्रारमुखो यज्ञोपवीत्याचम्य दक्षिणावृद्रिहारं प्रपद्यते पूर्वेणोत्करमपरेण प्रीताः । इध्ममपरेणाप्रणीते । चात्वालञ्चात्वालवत्स्वेतचीर्थमित्याचक्षते । तस्य नित्याः प्राञ्चचेष्टा अङ्कधारणा च यज्ञोपवीतशीचे च विहारादव्यावृत्तिश्च तत्र चेत्कर्मैकाङ्गवचने दक्षिणं प्रती. यादनादेशे कर्मचोदनायां होतारं । ददातीति यजमानं । नुहोति जपतीतिप्रायश्चित्ते ब्रह्माणमृचं पादग्रहणे । सूक्तं सूक्तादौ हीने पादेऽधिके तृचं सर्वत्र । जपानुमन्त्रणाप्यायनोपस्थानान्युपांशु । मन्त्राश्च कर्मकरणाः । प्रसङ्गादपवादो बलीयान्प्रपद्याभिहततरेण पादेन वेदिश्रेण्योत्तरया पाणी समां निधाय प्रपदेन बर्हिराक्रम्य संहितौ पाणी धारयन्ना. काशवत्यङ्गुली हृदयसम्मितावङ्कसमिती वा धावापृथिव्योः सन्धिमीक्षमाणः । एतद्धोतुस्थानमासनं वा सर्वत्रैवंभूतो वचनादन्यत्प्रेषितो जपति ॥ १ ॥ End: देवीनाञ्चेत्सूर्यो द्यौरुषा गौः पृथिवी स्मत्पुरन्धिर्न आगहीति द्वे आद्यां तनोषि रश्मिभिरावहन्ती पोया वा. र्याणि न ता अर्वारेणुककाटो अश्नुते न तानचन्ति न द. भाति तस्करो बलित्था पर्वतानां हल्हा चिद्या वनस्पती. पश्चलाभे पयस्था मैत्रावरुण्यनूबन्ध्यास्थान आज्यभा. गप्रभृतिवाजिनान्ता कर्मिणो वाजिनं भक्षयेयुः सर्वे तु दीक्षिताः सर्वे तु दीक्षितोत्थिताः पृथगग्नीन्समारोप्योदग्देवयजनान्मथित्वोदवसानीयया यजन्ते पैनराषिक्य विकृता(s)विकता ॥ १४ ॥ For Private and Personal Use Only
SR No.020229
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 04
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year
Total Pages508
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy