SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 474 A DESCRIPTIVE CATALOGUE OF End: Beginning: . श्रीगुरुभ्यो नमः !! अथ सौम्यस्याध्वरस्य ब्राह्मणं । सौम्यकाण्डमारभ्यते तत्र प्राचीनवंशं करोतीति विधिः हविर्धानशब्दवद्योगात्यैषा देवयजख हीनेन देवयजनविधिरयं गुणमात्रमेव । तनिमित्तश्चास्य ज्योतिरिति संज्ञान्निवक्ष्यन् प्रथममनयैव संज्ञया इदमुपाद्रायविशिष्टफलसाधनत्वमस्य दर्शयति ॥ Colophon: इति भट्ठभास्करमिश्रषिरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये षष्ठे काण्डे षष्ठःप्रश्ने द्वादशोऽनुवाकः ॥ समाप्तः प्रपाठकः ।। __ ॐ षष्ठकाण्डस्समाप्तः ॥ Subject: Jhana Yajna. Sixth Kanda. Sixth Prapathaka. 1-12 Anuvākas. Remarks:--The Ms. is in very good condition. ॥ कृष्णयजुर्वेदसंहिताभाष्यम् ॥ 695. KRSNAYAJUR-VEDA SAM HITA BHASYAM. Burnell's Catalogue No. 9040. Page 7. Right column. Substance-Palm leaf. Size -141x1 inches. Leaves238. Lines-6 or 7 to a Page. Script-Grantha. No. of Granthas---3900. Author---Sāyaṇācārya. Complete. Beginning: यस्य निश्वसितं + महेश्वरं ॥ चयनब्राह्मणं काण्डे पञ्चमे स्फुटमीरितं । षष्ठे तु काण्डे सोमख मन्त्राणां ब्राह्मणं क्रमात् ।। उक्तं मन्त्रास्त्वद्य काण्डे द्वितीयादिप्रपाठकैः । चितिरुक्ता ब्राह्मणञ्च व्याख्यातन्तत्र तैस्सह ॥ For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy