SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS End: ॥ कृष्णयजुर्वेदसंहिताभाष्यम् ॥ 690. KRSNAYAJUR-VEDA SAMHITĀ BHĀSYAM. J. L. Collection. No. 69. Substance-Paper. Size-11×51 inches. Sheets- 9. Lines-12 to a Page. Script---Deva nāgari. No. of Granthas-350. Author — Bhatta Bhāskara. Complete. Beginning : श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो नमः ॥ Acharya Shri Kailassagarsuri Gyanmandir यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थे महेश्वरम् ॥ 1 ॥ परिषेचनमुख्यास्तु संस्काराष्पष्ठ ईरिताः । वसोर्धारादयस्सिष्टाः प्रोच्यन्तेस्मिन् प्रपाठके ॥ 2 ॥ श्रीरुद्रीयैकादशानुवाकाः । अत्रत्या एकादशानुवाकाश्च एकमेव महान्तं देवं प्रतिपादयन्ति । तत्र रुद्राणामुषिच्छन्दोदेवताश्च पुरश्चरणमनुष्ठानप्रकारः फलं च सम्यगभिहितम् ॥ एकादशाभ्यां मन्त्राभ्यां सायं ध्यायन् शुचिर्जपन् । तदसंख्यातमैश्वर्यमंते मुक्तिं च विंदति ॥ एष मन्त्राणां महन्माहात्म्यं तत्तत्पुराणेषु तत्तद्वेदेषु स्मृतिषु च पठ्यते ॥ तत्सर्व के नव ॥ यथामति व्याख्या लिखिता महान्तो वेदविदस्सम्यक् परामृश्य दोषान् मनसि निदधतु गुणान् प्रकाशयन्तु ।। For Private and Personal Use Only 471
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy