SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUBORIPTS 467 ॥ कृष्णयजुर्वेदसंहिताभाष्यम् ॥ 686. KRSNAYAJUR-VEDA SAMHITA BHASYAM. J. L. Collection No. 70. Substance-Paper. Size-11x71 inches. Sheets-34. Lines-10 to a Page. Script-Deva. nagart. No. of Granthas-680. Author-Ahobala. Complete. Beginning: श्रीगणेशाय नमः । श्रीदक्षिणामूर्तये नमः। चेतो गमहेशपादकमलं यद्विष्णुनेत्रार्चितं तत्वं मौनिमनोमधुव्रतवरात्राताश्रयं संश्रय । तत्पादान्जमगण्यपुण्यविभवप्राप्यं ततो दुस्त्यजं मा मा संत्यज मामको यदि तदा तत्रैव नित्यं वस ।। संसारसागरसमुत्तरणौ(णे) प्रवीणं श्रीमान होबलमहाकविराजराजः । श्रीरुद्रभाष्यतरुमुज्वलपद्यरूपं ___ चक्रे सदाशिवकृपासमुपासविधः ॥ अहोषलो भास्करवंशभानुः श्रीरुद्रमन्त्रार्थविचारदक्षः । भीरुद्रभाष्यं तनुते नितान्तं प्रकाशयन् रुद्रमगाधभावम् ।। .......................... ............ संप्रेरितः सांबसदाशिवेन श्रीरुद्रभाष्यं विशदं करोमि । श्रीरुद्रमंत्रार्थविचारमात्रमंत्रार्थबोधार्थमहं करोमि ॥ अधिक मत्कृते सर्व श्रीमन्यायमहामणौ । विज्ञेयं विस्तरेणालमलपत्युक्तिपल्लवैः ॥ अधिक मत्कृते सर्व श्रीमन्याय महामणौ । विज्ञेयं विस्तरेणालमलमत्युक्तिपल्लवैः ।। For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy