SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 485 SANSKRIT MANUSORIPTS ॥ कृष्णयजुर्वेदसंहिताभाष्यम् ॥ 684. KRSNAYAJUR-VEDA SAMHITA BHASYAM. Burnell's Catalogue No. 9072. Page 7. Right column. Substance-Palm leaf. Size-15x14 inches. Leaves—49. Lines-5 to a Page. Seript-Telugu. No. of Granthas730. Author-Vidyaranya(?). Complete. Beginning: अतःपरं कांडमेवाग्न्यायमाग्निचयने चरमायामिष्टकायां (शतरुद्रीयं जुहोति नमस्ते रुद्रमन्यव इति रुद्रो वा एष यदग्निः तस्यैते तनुवादित्यादि अस्य रुद्रस्य समुदायस्य अग्निः ............मुर्देवता । अथ जाबालोपनिपदि- 'अथ हैनं ब्रह्मचारिण ऊचुः । किं जप्येनामृतत्वं ब्रूहीति सहोवाच याज्ञवल्क्यः ।। End: एतत्सर्व प-मद्वारे शिवालये कर्तव्यं । ध्यानं ॥ वृषाधिरूढं देवेशं सर्वलोकैककारणं ।। ध्यायेद्ब्रह्मादिभिस्तुत्यं पार्वतीसहितं शिवं ।। जपमात्रेण सर्वसिद्धिर्भवति ॥ त्रिषवणं लायात् । जपेच पंचमहापातकात् पूतो भवति । Colophon : इति विद्यारण्यविरचिते यजुर्वेदरुद्रभाष्ये ___ एकादशोनुवाकः ॥ ईश्वरसंवत्सरभाद्रपदशुद्धदशमी इन्दुवासरे महादेवदीक्षितीयं पुस्तकम् ॥ Subject : Sri Rudra Bhasya. Fourth Kanda. Fitth Prapatha ka. 1-11 Anuvākas. 59 For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy