SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 456 A DESCRIPTIVE CATALOGUE OF Lines--12 to a Page. Script-Devanagari. No. of Granthas -720. Author-Sāyaṇācārya. Incomplete. Beginning : ॥ श्रीगणेशाय नमः ॥ ॥ श्रीसांबसदाशिवाय नमः ॥ यस्य निश्वासितं + महेश्वरम् ॥ 1 ti इष्टका चितयस्सर्वाश्चतुर्थे हि समापिताः । रुद्राध्यायौ पंचमे तु चित्याग्नौ होम उच्यते ॥ 2 ॥ कर्म प्रकरणे पाठात्काँगत्वमपीष्यते । ज्ञानहेतुत्वमप्यस्य तथोपनिषदीरितं ।। 3॥ किं जप्येनामृतत्वं नो बृहीत्युक्ते मुनि गौ । शतरुद्रीयकेनेति जाबाला आमनन्ति तत् ॥4॥ स्मृत्यागमपुराणेषु रुद्राध्यायप्रशंसनं । बह्वस्ति तद्विस्तरेण रुद्रकल्पेऽभिधास्यते ॥ 5 ॥ इह कर्माङ्गता यादृक् वर्णिता ब्राह्मणेन ताम् । बोर्बु शब्दार्थमात्रस्य विवृतिः क्रियते स्फुटा । शतरुद्रीयं जुहोति ॥ हे रुद्राः वो युष्माकं जंभे विदारितास्ये दधामि (स्थापयामि) ॥ तमिममेकादशानुवाकात्मकं रुद्राध्यायं विनियुक्ते.........। Colophon: इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुःसंहितायां चतुर्थकाण्डे पंचमप्रपाठके एकादशोऽनुवाकस्समाप्तः । “विद्वत्प्रभुवरश्रीमद्विनायकतनू भुवः । प्रभोर्यसंतरायस्य ग्रंथ एष प्रवर्धतां ।।" End: For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy