SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 446 A DESCRIPTIVE CATALOGUE OF cited. In K. ii. 1, 5, the opinion of Bharadvaja is quoted. In the same Kanda, Prasna iv. Anuvaka 14, there is an interesting discussion on a passage cited from some work on Astronomy - अव चन्द्रगुणकीर्तनेनाऽदित्या एव स्तूयते.... तथा हि सूर्योनिमयो गोळश्चन्द्रोऽम्बुमय: स्वच्छः । इति तस्मादस्य दिवसकरमरीचिसमाश्लेषेण भास्वरत्वं भवति ; यथाहुः--- भाग्रहाणां गोळार्धानि स्वच्छायया विवर्णानि । अर्धानि यथासारं सूर्याभिमुखानि (4) दीप्यन्ते ।। इति तस्माचन्द्रमसो गोलार्धं सूर्याभिमुखं यदा चकास्ति किं सर्वदा चकास्ति किं इति नोऽपलभ्यते श्रूयतां; अमावास्यायां चन्द्रमसः; तदा चन्द्रमस उपरि यद्विम्बाधं तदेशेषं अवभासयति सविता । चन्द्रस्यामावस्योपलक्षितोपरिबिम्बकेन्द्राद्यथा यथा पश्चादादित्योऽ. वलंबते, तथा तथा चन्द्रमसो बिम्बकेन्द्रमप्यवरतोवलम्बते, तत्केन्द्रवशाच्चन्द्रमसो बिम्बार्धशेषमाभासयति सविता यावत् एवाऽ. स्योपलक्षित विम्बपरिध्योरधोवलम्बते तावश्चन्द्रमसो विम्बस्यास्माभिरुपलक्ष्यते शेषमुपस्थितत्वानोपलभ्यते । सूर्याभिमुखं भास्वरम पि अस्माभिरुपलधुमयोग्यत्वात् ।। In Pị. iv. the Vāyupurāņa, several upanişads and also authors of Smrtis are quoted (v. Z. D. M. G. XIX. 154). Towards the end this commentary becomes a mere paraphrase with an occasional brief explanation of an unusual form or accent. At the end of the Kāņdas in some Mss., it is stated that Bhatta Bhāskara composed this commentary; 'एष निष्पावकेशाके कौशिकान्वयजन्मना । भट्टभास्करमिश्रेण ज्ञानयज्ञः प्रकीर्तितः ॥' This proves that he was a Telugu Brāhman, as they only take names of plants for their family names. His name was thus (re-translating the two words) Anumula Bhatta Bhāskara. This family name is still a common one." For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy