SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 441 SANSKRIT MANUSURIPTA रीयकाः प्रश्नोत्तराभ्यां समामनन्ति । तदाहुनि(हुः)"(कतमा) वाव तानि ज्योतींषि य(ए)तस्य स्तोमा? इति । त्रिवृत्पश्चदशस्सप्तदश एकविंश एतानि वा वावतानि ज्योतींषि य एतस्य स्तोम(1)-" इति ॥ End: यस्थ निश्वसितं + महेश्वरम् ॥ अथ सप्तदशो(s)ध्याय आरभ्यते । तत्र प्रथमे खण्डे 'विश्वभिरग्न' इत्ये(त)त्तृचं प्रथमं सूक्तं । तत्र सा ऋगेषा 'विश्वेभिरग्ने' Colophon: तना तनु विस्तारे । किप चेति विप् । यद्रा पचाद्यच् । सुपां सुलुगिति..... ॥ इति षोडशो(शा)ध्याये चतुर्थः खण्डः ॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुकभूपाल साम्राज्यधुरंधरेण सायणार्येण विरचिते माधवीये सामवेदा. र्थप्रकाशे उत्तरग्रन्थे षोडशो(s)ध्यायः ॥ Subject: Sãina Vedārtha Prakāśa. Uttarārcika. 1-16 Adhyâ yas. Remarks:-This Ms. breaks off in the middle of the 2nd rk of the 17th Adhyaya. The Ms. is in good condition, A transcribed copy of this Ms. in paper is also available in the Library. See Transcript Volume 44, the date of copying being the 1st Nov. 1914 in the year Ananda. [Ref. T. V. 44 (No. 13.)] ॥ कृष्णयजुर्वेदसंहिताभाष्यम् ॥ 657. KRSNAYAJUR-VEDA SAMHITĀ BHĀSYAM. Burnell's Catalogue No. 9041. Page 7. Right column. 56 For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy