________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
441
SANSKRIT MANUSURIPTA रीयकाः प्रश्नोत्तराभ्यां समामनन्ति । तदाहुनि(हुः)"(कतमा) वाव तानि ज्योतींषि य(ए)तस्य स्तोमा? इति । त्रिवृत्पश्चदशस्सप्तदश एकविंश एतानि वा वावतानि ज्योतींषि य एतस्य स्तोम(1)-" इति ॥
End:
यस्थ निश्वसितं + महेश्वरम् ॥ अथ सप्तदशो(s)ध्याय आरभ्यते । तत्र प्रथमे खण्डे 'विश्वभिरग्न' इत्ये(त)त्तृचं प्रथमं सूक्तं । तत्र सा ऋगेषा 'विश्वेभिरग्ने'
Colophon:
तना तनु विस्तारे । किप चेति विप् । यद्रा पचाद्यच् । सुपां सुलुगिति..... ॥
इति षोडशो(शा)ध्याये चतुर्थः खण्डः ॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुकभूपाल
साम्राज्यधुरंधरेण सायणार्येण विरचिते माधवीये सामवेदा.
र्थप्रकाशे उत्तरग्रन्थे षोडशो(s)ध्यायः ॥ Subject: Sãina Vedārtha Prakāśa. Uttarārcika. 1-16 Adhyâ
yas. Remarks:-This Ms. breaks off in the middle of the 2nd rk of the
17th Adhyaya. The Ms. is in good condition, A transcribed copy of this Ms. in paper is also available in the Library. See Transcript Volume 44, the date of copying being the 1st Nov. 1914 in the year Ananda. [Ref. T. V. 44 (No. 13.)]
॥ कृष्णयजुर्वेदसंहिताभाष्यम् ॥ 657. KRSNAYAJUR-VEDA SAMHITĀ BHĀSYAM.
Burnell's Catalogue No. 9041. Page 7. Right column.
56
For Private and Personal Use Only