SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRÍT MANUSORIPTS 499 ते तव पूर्तिदानं पूर्णता वा यत् यस्मात् शस्यते सू(स्तू). यते स.... । हे अद्रिवः अद्रिवन् आद्रणाति असुररक्षांसीति च । नदीर्य इति वा अद्रिवः तद्वत् तस्मात् नूनं सम्प्रति नव्यमिति क्रियाविशेषणं नूतनं अन्यैरकृतपूर्व सम्यसे सेव्यसे अस्माभिः षण संभुक्तौ छन्दस्येकमपि सन्यसइत्याच्यातस्योदात्तत्वं । हे प्रभो ईशान जनस्य सर्वस्य हे पत्रहन् स जुवामहे सम्भाषां करवामहे सम्भाषां करवामहे त्वशाहश यर्येषु यज्ञादिकर्मपरेषु विद्यमानेषु सिद्धा एवोपसर्गाः । अयमत्वा(स्या)र्थसंग्रहः । अस्माकं शनिति तपसस्मात्() शत्रून् अतिपरायेति वा यतस्त्वं सर्वैः स्तूयसे तस्मात् सम्प्रति मयापि स्तूयसे मया सह संवदस्वेति ॥ अथ पुरुषपदानि तानि सर्वाण्यैन्द्राण्येव तचब्रुणयोगासत्तमियामकत्वेन वा अग्न्यादिपादैः संबोध्य स्तूयते एवं। एवं हि त्वं उच(म)गणोसि एवेति । पुनरुक्तिरादरार्थेति । एवं हि त्वं हे अमे अग्रस्य नेतरिति । एवं हि त्वं हे इन्द्र परमेवर। एवं हि त्वं हे पूषन् पोषक विश्वस्येति। एवं हि भवता हे देवा इति सर्वदेवानांबवरूपेणावस्थानादिन्द्रस्संबोध्यत इति । इति श्रीभरतस्वामी महानानीर्यथामति । व्याख्य(वस्खलितमस्थात्र क्षमता बलत्रह(न्) । Colophon: इति श्रीभरतस्वामिनः कृती सामवेदभाष्ये महानानी विवरणम् ॥ हरिः ॐ ॥ ..|| नीलकण्ठदीक्षितस्य प्रकृति ऋक् भाष्यम् ॥ (आचादीक्षितस्य) For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy