SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 428 A DESORIPTIVE CATALOGUE or ताज्यमप्यतिगहनार्थत्वान्मन्दैः सुखेन बोढुं न शक्यत इति (पर.....................) ऋरभाष्यार्थतत्त्व. प्रकाशिका टीका प्रणिनाय । एवं स्थिते तदायटीकापथानुनी ऋगर्थरनमालां आत्मबुद्धिवैशद्याय करोमि। मयारभ्यते । नन्वग्न्यादिमूक्तानां प्रसिद्धाग्न्यादिदेवतापरा.........(प) रत्वं, येन तत्प्रकारताप्रदर्शनं भगवत्सर्वशशिखाम(णे)भाष्यकारस्य सार्थकं स्यादिति । (स) कलवेदानां मुख्यतो भगवत्प्रतिपादकत्वात् । तथाहि । भगवानारायणः ओंकारप्रतिपायः । ओंकारस्य हि गुणपूर्णत्वम............सौ तड्गुणातीतामित्युक्तेः । तथा च भगवानेव गुणपूर्ण इति तस्योंकारप्रतिपाद्यत्वं युक्तम् । किं च, नारायणशब्दो भगवन्तं वक्तीत्यविवादम् । नारायणशब्दच गुणपूर्तिवाची......पि स वेदेति निधीयते । तथा च तव्याख्यानरूपस्य श्रुतिप्रतिपाद्योऽपि स ए(क) प्रणवार्थव्याहतय ? इति प्रसिद्धेः । नन्वस्तु व्याहृतिप्रतिपावत्वं भगवतः तथापि सर्ववेदप्रतिपाद्यत्वमसिद्धम् । न च व्याहृतिव्याख्या.........इति वाच्यम् । गायत्रीप्रतिपाद्यार्थभूतपुरुषसूक्तमतिपाद्यस्य पुरुषस्यैव तत्पतिपायत्वात् अन्यथा व्याख्यानव्याख्येययोर्वैरप्यापातात् । भगवतो गायत्रीप्रतिपाद्यत्वस्या........(प्रोतिपाद्यपुरुषः भगवतो(s)न्यः । पुरुषचन्दस्य हि पुरा पालनपूरणयोरित्यस्मा द्विदिपुरोरुष' गिति रुपक्प्रत्ययनिष्पत्रस्य गुण For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy