SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS चाक्रांतं । तदिभवाथर्वणो बृहद्दिव इति !! End : दूर्वाकांडप्ररोहणप्रार्थनेन स्वाश्रयस्य शीतलत्वं हृदा Acharya Shri Kailassagarsuri Gyanmandir र्थनेन तृष्णोपशमनकारणस्य जलस्य सत्वं पुंडरीकसद्भावप्रार्थनेनोपभोग्यस्य फलादेः सत्ता समुद्रगृहत्वप्रार्थनेन दाहानईवा चेत्येतत्सर्व प्रतिपाद्यते इति ॥ Colophon : इत्यष्टमस्य सप्तमे त्रिंशो वर्गः ॥ वेदार्थस्य + महेश्वरः ॥ इति श्रीमद्राजा० अष्टमाष्टके सप्तमो ( 5 ) ध्यायः ॥ Subject : Vedārtha Prakasa. Eighth Astaka, Seventh Adhys. ya 1-30 Vargas. Remarks : - The Rks are not accented. The Ms. is old and is in very good condition. 425 ॥ ऋग्वेदसंहिताभाष्यम् ॥ 649. RG-VEDA SAMHITA BHASYAM. Burnell's Catalogue No. 2370 h. Page 4. Left column. Substance-Paper. Size-13 x 5 inches. Sheets- 57. Lines-10 to a Page. Script-Devanagari. No. of Granthas --1600. Author-Sâyanācārya. Complete. Beginning t श्रीगणेशाय नमः ॥ यस्य निश्वसितं + महेश्वरम् ॥ १ ॥ दशमे मंडले एकादशा नुवाके चतुर्दशसूक्तानि व्याकुतानि । 'त्यं चि' दिति षळूचं पंचदशसूक्तं सां (सं) रूयपुत्रस्यामेरा आनुष्टुभं अश्विदेवताकं । तथा चानुक्रांतं । स्यं पटू सांयो(s) त्रिराश्विनमिति ॥ 54 For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy