SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSORIPTS 421 ता(s)दितिर्ऋषिः । तथा चानुक्रांतं- देवानां नव लौक्यो वा बृहस्पतिर्दाक्षायण्यदितिर्वा दैवमानुष्टुभमिति ।। End: आपश्च समंजंतु । तथा मातरिश्वा नौ हृदयानि सं दधातु। आवयोर्बुद्धीः परस्परानुकूलाः करोत्वित्यर्थः । धाता च सं दधातु । देष्ट्री दात्री फलानां । सरस्वतीत्यर्थः । सा च सं दधातु । संधानं करोतु ।। Colophon: ___इत्यष्टमस्य + तृतीये(s)ष्टाविंशो वर्गः ॥ वेदार्थस्य + महेश्वरः ॥ इति श्रीमद्राजा • अष्टमाष्टके तृतीयोऽध्यायः संपूर्णमस्तु । Subject : Vedartha Prakasa. Eighth Antaka. Third Adhya ya. 1-28 Vargas. Remarks:-The Rks in this Ms..are not accented. The Ms. is old and is in very good condition. ॥ ऋग्वेदसंहिताभाष्यम् ॥ 645. RG-VEDA SAMHITĀ BHĀŞYAM. Burnell's Catalogue No. 2370 d. Page 4. Left column. Substance-Paper. Size-133xb inches. Sheets-83. Lines--11 to a Page. . Script--Devanāgari. No. of Granthas -1200. Author--Sāyaṇācārya. Complete. Beginning: श्रीगणेशाय नमः । यस्य निश्वसितं + महेश्वरम् । अष्टमाष्टकस्य चतुर्थो(s)ध्याय आरभ्यते ॥ तत्र 'वि ही ति त्रयोविंशत्ऋ(त्य)चं द्वितीयं सूक्तं । वृषाकपिर्नामेंद्रस्य पुत्रः । स च(चेन्द्राणी) इंद्रश्चैते त्रयः। संहताः संविवादं कृतवन्तः ॥ For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy