SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 416 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF सप्तमस्याष्टकस्येत्थं व्याकार्षीत् पंचमं सुधीः । सायणाह्नस्ततः षष्टमध्यायं व्याचिकीर्षति ॥ १ ॥ दशमे मण्डले प्रथमेऽनुवाके षोडशसूक्तानि । तत्रायं समस्येति सप्तर्च षट् (षष्ठं) सूक्तं। आध्य) स्य त्रितस्यार्षा ( ) त्रि ( ( ) शुभमाप्रेयं । अयमित्यनुक्रान्तं । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥ Colophon: Subject: Acharya Shri Kailassagarsuri Gyanmandir अथ चतुर्दशी ॥ प्रतीचीन (ने) मामहना (नी) वाः पर्णमिवा दधुः । प्रतीचीं जग्रभा वाचमश्वं रशनया यथा ।। १४ ।। Nil. Vedārtha Prakasa. Seventh Astaka. Sixth Adhyāya. 1-28 Vargas. Remarks :- The Ms. is old and is in very good condition. ॥ ऋग्वेदसंहिताभाष्यम् ॥ 640. RG-VEDA SAMHITĀ BHĀSYAM. Burnell's Catalogue No. 2869 g. Page 4. Left column. Substance-Paper. Size-13 x 5 inches. Sheets-- 33. Lines-12 to a Page. Script-Devanagari. No. of Granthas -1386. Author-Sāyaṇācārya. Complete. Beginning : श्रीगणेशाय नमः । यस्य निश्वसितं + महेश्वरम् ॥ अष्टके सप्तमे षष्ठं व्याख्याय भुतिकोविदः । सायणा[चा]र्यस्ततो(s) ध्यायं सप्तमं व्याचिकीर्षति ॥ अथ द्वादयानुवाकात्मकस्य दुर्गाममण्डलस्य द्वितीयेऽनु For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy