SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 410 A DEBORAPTIVE CATALOGUE OF Substance-Paper. Size--121x5 inches. Sheets-30. Lines-9 tota Page. Script-Devanagari. No. of Granthas --900. Author---Sāyaṇācārya. Complete. Beginning: श्रीगणेशाय नमः ॥ यस्य निश्वसितं + महेश्वरम् ॥ १॥ षष्ठस्य सप्तमो(s)ध्यायः संग्रहात्संप्रदर्शितः। अथाष्टमः सुमतिना संगमेन प्रदर्श्यते ॥ २ ॥ तत्र सोमः पुनान इति नवर्च त्रयोदशं सूक्तं। असितो देवलो वा ऋषिः । सोमो देवता । पवमानगुणः सोमो विज्ञेयः। काश्यपाषी इति विद्यादनुक्तेपि लाघवायाव्हच्युतात् ॥ End : हे सोम पवस्व क्षर । किमर्थं वाजसातये अनलाभाय । तथा गृणतः स्तुवतो विप्रस्य मम मेध्यातिथेवघे वर्धनाय च । हे सोम सुवीर्य शोभनवीर्योपेतं पुत्रं च रास्व देहि इति ॥ Colophon: इति षष्ठस्याष्टमे त्रयस्त्रिंशो वर्गः ॥ . वेदार्थस्य + महेश्वरः ॥ इति श्रीमद्राजा ० षष्ठाष्टकेऽष्टमो(s)ध्यायः ।। समाप्तो(s)यं षष्ठाष्टकः । संवत् १८४४ कालयुक्तसंबदि आश्विनशुक्ल ८ शुक्रवासरे तद्दिने Subject : Vedartha Prakasa. Sixth Astaka. Eighth Adhya ya. 1-88 Vargas. Remarks:-The Rks are accented in this Ms. The Ms. isdated as संवत् 1844 or 1787 A. D. in the year कालयुक्त and is in very good condition. For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy