SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir End : 408 A DESORIPTIVE CATALOGUE Or यस्य निश्वसितं + महेश्वरम् ॥ १॥ आ प्रवेति नवर्च द्वितीयं सूक्तम् । तथा चानुक्रम्यते-आ प्रवेति । ऋोषश्चान्यस्मादिति परिभाषया काण्वः कुसीद ऋषिः । प्राग्वत्सप्रीयपरिभाषया गायत्री छंदः । अनादेशपरिभाषयेंद्रो देवता । तद्धनं नो अमभ्यं आ आभिमुख्येन कदा(द)शस्येः कस्मिन्काले प्रयस्येः (छ) । तदा तव स्वभूतं सत्यं मा रक्षतु मह्यं धनं दत्वा कर्माणि च मया(s)नुष्ठाप्य मां पापरहितं कुर्वित्यर्थः ॥ Colophon: ___ इति षष्ठस्य षष्ठे(5)ष्टत्रिंशो वर्गः ॥ वेदार्थस्य + महेश्वरः ॥ इति श्रीमद्राजा • षष्ठाष्टके षष्ठो(s) यायः ॥ संवत् १८४४ कालयुक्ताब्दे आश्विन शुक्ल ८ भृगुवासरे तदिने ब्रह्मोपनाना खण्डभट्टसूरिसूनुना गोविंदेन काश्यां संपादितम् ॥ तेनैव स्वरितम् ॥ Subject: Vedārtha Prakāśa. Sixth Astaka. Sixth Adhyāya. 1-38 Vargas. Remarks :--The Rks are accepted in this Ms. The Ms, is in very good condition. The Ms. is dated as संवत् 1844 or 1787 A. D. in the year 1GYT and was acquired in Benares by Govinda, son of Khanda Bhatta Sūri. ॥ ऋग्वेदसंहिताभाष्यम् ॥ 632. RG-VEDA SAMHITĀ BHĀSYAM. Burnell's Catalogue No. 2368 g. Page 4. Left column. For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy