SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS मारभ्यते । अष्टममण्डलस्य द्वितीयेऽनुवाके षट्सूक्तानि जातानि । य इन्द्रेति त्रयस्त्रिंशदृचं सप्तमं सूक्तम् । कण्व - गोत्रस्य पर्वताख्यस्यार्थमष्णिभमैन्द्रं || End: Acharya Shri Kailassagarsuri Gyanmandir इष्कर्त निःशेषेण संपूर्ण कुरुत । निसो नलोपः छान्दसः । करोतेर्लोटि छान्दसो विकरणस्य लुक् । तप्ततप्तनधनावेति तशब्दस्य तबादेशः । अत एवोपसर्गसमुदायो नावगृह्यते ॥ Colophon : Subject : इति षष्ठस्य प्रथमे चत्वारिंशो वर्गः ॥ वेदार्थस्य + महेश्वरः || इति श्रीमद्राजा ० षष्ठाष्टके प्रथमोऽध्यायः शुभमस्तु । संवत् १८४४ कालान्दे आश्विनशुकाष्टम्यां भृगौ वाराणस्यां : श्रीरस्तु ॥ तेनैव स्वरितम् ॥ Vedārtha Prakasa. Sixth Astaka. First Adhyāya. 1-40 Vargas. Remarks:-The Rks are accented in this Ms. The Ms. is in very good condition and it is dated संवत् 1844 or विक्रम 1844 or 1787 A. D. in the year kāla or kālayukta. For Private and Personal Use Only 403 ........ 11 ॥ ऋग्वेदसंहिताभाष्यम् ॥ 627. RG-VEDA SAMHITĀ BHĀṢYAM. Burnell's Catalogue No. 2368 b. Page 4. Left column. Substance-Paper. Size 12 X5 inches. Sheets--43. Lines-10 to a Page. Script-Devanagari. No. of Granthas -1275. Author—Sāyanācārya. Complete. Beginning : श्रीगणेशाय नमः ।।
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy