SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 996 A DESORIPTIVE CATALOGUE OF इति श्रीमद्राजा • पंचमाष्टके द्वितीयोऽध्यायः समाप्तः ॥ श्रीरामजय ॥ Subject: Vedārtha Prakāša. Fifth Aptaka. Second Adbyaya. 1-30 Vargas. Remarks:-The Ms. is in very good condition and the pks given just before their commentary are accented. ॥ ऋग्वेदसंहिताभाष्यम् ॥ 620. RG-VEDA SAMHITĀ BHĀSYAM. Burnell's Catalogue No. 2367 c. Page 4. Left column. Substance-Paper. Size-121x5 inches. Sheets-84. Lines-11 toaPage. Script-Devanagari. No. of Granthas -950. Author-Sāyaṇācārya. Complete. Beginning: ___ श्रीगणेशाय नमः॥ यस निश्वसित० महेश्वरम् ॥ अथ तृतीयोऽध्याय आरभ्यते । उग्रो जज्ञ इति दार्च तृतीयं सूक्तं वसिष्ठस्यार्ष त्रैष्टुभमैंद्र । तथा चानुक्रम्यते उग्रो दश इति आभिप्लविके चतुर्थेऽहनि निष्केवल्ये एतत्सूकं निविदानं । सूत्रितं च । चतुर्थस्योग्रो जन इति निष्केवल्यं इति ॥ End: Colophon: ऋतज्ञाः सत्यज्ञा ये देवाः सन्ति ते सर्वे उरुगायं बहुकीर्ति पुत्रं अद्य नोऽस्मभ्यं रासंतां प्रयच्छंतु । सिद्ध एव उत्तमः पाद: ॥ - इति पंचमस्य तृतीये सिंशो वर्गः ॥ वेदार्थस्य • महेश्वरः ॥ इति श्रीमद्वाजा पंचमाष्टके तृतीयोऽध्यायः ।। For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy