SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 394 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF acquired in Benares by one Sarvato nukhayajin Ananta Dikṣita or Ananta Sarma with the patronage and help of Bhanu Gangadhara Sarma. Beginning : Acharya Shri Kailassagarsuri Gyanmandir ॥ ऋग्वेदसंहिताभाष्यम् ॥ 618. RG-VEDA SAMHITA BHASYAM. Burnell's Catalogue No. 2367 a. Page 4. Left column. Substance-Paper. Size-12 × 5 inches. Sheets-36. Lines-11 to a Page Script - Devanãgari. Author—Sāyanācārya. No. of Gran thae -- 1200. Complete. ॐ नमः | श्रीगणेशाय नमः ॥ यस्य निश्वसितं वेदाः यो वेदेभ्यो (s) खिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥ अथ पमाष्टके प्रथमोऽध्याय आरभ्यते । षष्ठमण्डलस्य षष्ठेऽनुवाके चतुर्दशवक्तानि । तत्र स्तुषेनरेत्येकादशचं प्रथमं सूक्तम् । अत्रेयमनुक्रमणिका । स्तुष एकादशाश्विनं त्विति ।। End : नोऽस्मान् यूयं त्वत्परिवाराश्च सर्वे स्वस्तिभिरविनाशिभिर्मगलैः । तथा च यास्का । स्वस्तीत्यविनाशनामास्तिरभिपूजितः सु अस्तीति (सदा) पात रक्षत ॥ For Private and Personal Use Only Colophon : इति पञ्चमाष्टकस्य प्रथमाध्याय सप्तविंशो वर्गः ॥ २७ ॥ वेदार्थस्य प्रकाशेन + विद्यातीर्थमहेश्वरम् ॥ इति श्रीमद्राजा + ऋग्वेदस्य संहितायाः पंचमाष्टके प्रथमोऽध्यायः ॥ विश्वेशं माधवं दुण्ढि दण्डपाणि च भैरवम् ।
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy