SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTA 389 वयं जिगीवांसः शवणां धनानि जेतुमिछंत: स्याम भवेम ।। Colophon : __ इति चतुर्थस्य तृतीये एकविंशो वर्गः ॥ वेदार्थस्य + महेश्वरः ॥ इति श्रीमद्राजा + चतुर्थाष्टके तृतीयोऽध्यायः समाप्तः ॥ भूपालसिंहस्य राजराजेंद्रस्य चंदिचंदावरेंद्रस्य यजमानस अय्यारूपस्वामिना साहाय्य(सहाय)भूतेनेदं पुस्तकं काश्यां केदारेश्वर घहे जयरामभद्देन लिखितम् ॥ Subject : Vedirtha Prakasa: Fourth Astaka. Third Adhya ya. 1-31 Vargas. Remarks:-The Ms. is in very good condition. For other details, see No.610. ॥ ऋग्वेदसंहिताभाष्यम् ॥ 618. RG-VEDA SAMHITĀ BHĀSYAM. Burnell's Catalogue No. 2366 d. Page 4. Lett column. Substance-Paper. Size-131x5 inches. Sheets-32. Lines-11 toaPage. Script-Devanagari. No. of Granthas -1050. Author-Bäynācārya. Complete. Beginning : __ श्रीगणेशाय नमः॥ यस्य निश्चसितं + महेश्वरम् ॥ १ ॥ अष्टकस्य चतुर्थस्य तृतीयो व्याकृतः स्फुटं । अध्यायः सायणार्येण चतुर्थो ब्याकरिष्यते ॥२॥ ऋतस्य गोपाविति सप्तर्च सप्तमं सूक्तं । अत्रेयमनुक्रमजिका । ऋतस्य सप्तार्चनाना आगतमिति ॥ आलेयो(s) For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy