SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 386 A DESORIPTIVE CATALOGUE OF पादितं तेन श्रीवेदरूपयज्ञनारायणः श्रीयताम् ॥ श्रीराम ॥ Subject: Vedārtha Prakāka. Third Aạtaka. Eighth Adhya ya. 1-26 Vargas. Remarks :--The Ms. is in very good condition. For other details see Remarks on No. 607. ॥ ऋग्वेदसंहिताभाष्यम् ॥ 610. RG-VEDA SAMHITĀ BHĀŞYAM. Burnell's Catalogue No.2366 a. Page 4. Left column. Substance-Paper. Size-134x5 inches. Sheets-34. Lines-12 to a Page. Script-Grantha. No. of Granthas -1100. Author--Sāyaṇācārya. Complete. Beginning : ॥ श्रीगणेशाय नमः ॥ यस्य निश्वसितं + महेश्वरम् ।। १ ॥ पंचमे मंडले प्रथमे(s)नुवाके पूर्वमष्टौ सूक्तानि व्याख्यातानि । त्वाममे हविष्मंत इति सप्तर्च नवमं सूक्तमात्रे यस्य गयस्यार्ष। सप्तमीपंचम्यौ पंक्ती शिष्टाः परत्यं तस्य च सूक्तस्यति परिभाषया अनुष्टुभः । अनिर्देवता ॥ End: ब्रह्माणो बृहंतः ते त्वदीयाः सखायः स्तोतारः किं गृहते त्वत्तः किं गृहंते । ऋषिः स्वकीयाभिलाषप्राप्तिविलंबनादेवमुक्तवानित्यर्थः ॥ १ ॥ Colophon : इति चतुर्थस्य प्रथमे त्रयस्त्रिंशो वर्गः ।। पंचमे मण्डले द्वितीयो(s)नुवाकः ॥ वेदार्थस्य + महेश्वरः ।। For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy