SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSORIPTS 383 Remarks :--This Ms. is in very good condition. ॥ ऋग्वेदसंहिताभाष्यम् ॥ 607. RG-VEDA SAMHITĀ BHĀSYAM. Barnell's Catalogue No. 2365 f. Page 4. Left column. Substance-Paper. Size--131x5 inches. Sheets-32. Lines-9 to a Page. Script-Devanagari. No. of Gran. thas-900. Author-Sayanācārya. Complete. Beginning: ॥ श्रीगणेशाय नमः ॥ यस्य निश्चसितं + महेश्वरम् ॥ १ ॥ व्याख्याता पंचमो(s)ध्यायस्तृतीयाष्टक आदरात् । धीमता सायणाख्येन षष्ठो(s)ध्यायो(s)थ वर्ण्यते ॥ २॥ चतुर्थे मण्डले द्वितीयानुवाकेऽष्ट सूतानि व्याख्याता. नि ॥ एवात्वामिंद्रेत्येकादशचं सूक्तम् ॥ तस्य मंडलादि. परिभाषया वामदेव ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छंदः । इंद्रो देवता । तथाचानुक्रान्तं- एवैकादशेति ॥ - अनुस्रयाम्णे पयामेव गच्छते मह्य (मरं) पर्याप्तकारि णौ भवताम् ॥ Colophon: इति तृतीयस्य षष्ठे त्रिंशो वर्गः ॥ वेदार्थस्य प्रकाशेन + महेश्वरः । इति श्रीमद्राजा + वेदार्थप्रकाशे तृतीयाष्टके षष्ठो(s)ध्यायः ॥ दाश. तव्या(य्या)श्चतुर्थे मण्डले तृतीयो(S)नुवाकः ॥ इदं पुस्तकं भानूपनामकगंगाधर शर्मणो यजमानस्य साहाय्येन पंडसे इत्यु. पनामश्रीवर्धनमामस्थसर्वतोमुख[तो] (सो)मयाजिनाऽनंतशर्मणा काश्यां संपादितं । तेन श्रीवेदपुरुषरूपी परमेश्वरः प्रीयताम् ॥ End: For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy