SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 374 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF ॐ वागीश्वाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १ ॥ यस्य निश्वसितं वेदा यो वेदेभ्यो ( s) खिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २ ॥ यत्कटाक्षेण तद्रूपं दधहुक्कमहीपतिः । आदिवन्माधवाचार्य वेदार्थस्य प्रकाशने ॥ ३ ॥ स माह नृपतिं राजन् सायणार्यो ममानुजः । सर्व वेयेष वेदानां व्याख्यातृत्वेन युज्यताम् ॥ इत्युक्तो माधवार्येण वीरबुक्कमहीपतिः । अन्वशात्सायणाचार्य वेदार्थस्य प्रकाशने ॥ ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् । कृपालुर्माधवाचार्यो वेदार्थ वक्तुमुद्यतः ॥ ४॥ आध्वर्यवस्य यज्ञेषु प्राधान्याव्याकृतः पुरा । यजुर्वेदो (S)थ हौत्रार्थमृग्वेदो व्याकरिष्यते ॥ ५ ॥ एतस्मिन्प्रथमो (S)ध्यायः श्रोतव्यः सम्प्रदायतः । व्युत्पमस्तावता सर्व बोद्धुं शक्रोति बुद्धिमान् ।। ६ ।। अत केचिदाहुः । ऋग्वेदस्य प्राथम्येन सर्वत्रानातत्वादम्पतिं पूर्वमिति न्यायेनाभ्यर्हितत्वाच व्याख्यानमादौ युक्तम् ॥ End : सधमादः । मदतृप्तियोगे । चौरादिकः । सधादेयते ( सहमादयन्ते) तृप्ता भवन्तीति सघमादः । किप् चेति किप् । जस् । सध मादस्थ ये । च्छन्दसीति सहस्य सधादेशः ॥ For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy