SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 22 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF सौम्यवासरे प्रथमाष्टके अष्टमोऽध्यायः । ऋग्वेदसंहितायां अष्टमोऽध्यायः ॥ पौराणिकोपनाम राक्षसभुवनकर वासुदेवदीक्षितात्मज जीवरामदीक्षिततनयगोविन्द भट्टसूनुकमलाकर भट्टसुतेन लिखितमिदं पुस्तकं कमलाकर भट्टस्य । लवङ्गसंवत्सरे माघमासे कृष्णपक्षे प्रतिपत्तिथौ भृगुवासरे कमलाकर भट्टस्य पुत्रेण स्वरितम् ॥ Acharya Shri Kailassagarsuri Gyanmandir बिन्दुदुर्लिपिविसर्ग वीथिकाश्रृंगपङ्क्ति पदभेददूषणम । हस्तवेगजमबुद्धिपूर्वकं क्षन्तुमर्हथ समीक्ष्य वै बुधाः ॥ ( 1 ) पुस्तकं लिखितं यत्नैरनकैर्यन्मया हरे । हर्तुमिच्छति यः पापी तस्य वंशक्षयो भवेत् ॥ (2) हस्तस्य दोषान्मतिविभ्रमाद्वा न्यूनातिरिक्तं लिखितं मयात्र । तत्सर्वमार्यैः परिशोधनीयं प्रायेण मुह्यन्ति हि ये लिखन्ति ॥ (3) संपोष्यं सदपत्यवत्परकराद्रक्ष्यश्च सुक्षेत्रवत् संशोध्यं व्रणिनोंऽगवत्प्रतिदिनं वीक्ष्यं च सन्मित्रवत् | बध्यं वध्यवदश्लथं नहि न विस्म (स्मा ) र्यं हरेर्नामवत् नैवं सीदति पुस्तकं किल कदा चैतद्गुरूणां वचः ॥ (4) श्री कोल्हापुर महालक्ष्म्यै नमः ॥ साम्बसदाशिवाय नमः । Remarks:-In the foregoing Slokas the scribe describes in detail the value of a book, how it should be cherished and preserved. The Mss. bears the date of transcription as 1787 A. D. or Saka 1709 and the owner's name is given as Kamaläkara Bhatta and the scribe seems to have been his own son. ॥ ऋग्वेदसंहिता ॥ 84. RG-VEDA SAMHITĀ. Burnell's Catalogue. No. 2342 a. Page 1. Left column. Substance-Paper. Size-11x 48 inches. Sheets--22. Lines-7 to a Page. Script-Devanagari. No. of Granthas -220. Complete. For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy