SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 A DESCRIPTIVE CATALOGUE OF Remarks:-In this Ms. are given three lists,-one at the beginning and two at the end- of faastarat which is supposed to have three khandas, दीर्घ, पर्व and मात्रा (विसर्ग). (1) सिद्धि अथस्तोभ । दीर्घः ॥ थ। तिः। श्वं । दः। सु। सु । क्षा । निं । दः । सु । हुं । उ । च । ते । वः । श्वाः । तः । ति । ष । हः। यः। श्र। श्र । व । साः । वं । तं । तः। म । ध । श्वं । श्वं । श्व । म । यः । वः । शः। तिः। श्वा । व ।द । रे । श्वा । ना । ना । ४५ ॥ (2) प (व)।प्र। हुवे । विदाः । आ । आ । गातु । हविः । उद । सुसं । वि । सत्य । सु । अ। मधु । सं । वि । सदा । दुः। मुः । नृ । वि । वि ।। २५ ॥ (8) विस (गः) । तिः। तिः । श्वाः । वः । दाः। द्रः। थः । दाः । निः । तः । तः । क्रः। तः। तः। विः । गोः । धिः । धिः । धिः । धिः । वः । वाः । तः । तः । षः। खः । हा। स्वः । यः । साः । सः । सः। तः । तः। दुः। यः। वः । षः । शः । दः। शः । दुः । वः । मिः । भिः । कः । कः । वाः । ४७ ॥ झे ॥. प्रथमः ।। At the end of this Ms. the explanation of दीर्घ, पर्व and मात्रा is given as follows:- "विसर्जनीयमात्रायाः प्रथमखण्डबिसर्जनीयं (6) दीर्घ (6); द्वितीयखण्डविसर्जनीयं () पर्व[म्]; तृतीयखण्डविसर्जनीयं (:) मात्रा- इति खण्डवयस्य संज्ञा ॥" The Ms. is in good condition. For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy