SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 110 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF याथातथ्येन च ज्ञात्वा ब्रह्मलोकं समश्नुते । एतेषान्तु यथोक्तानां गुणवद्यद्यदुत्तरं ॥ कीर्तनासु भवेत्पूतः स्मरणात्स्मरते परं । धारणाद्ब्रह्माणमेति (ब्रह्माणं धारणादेति) पूतात्मा याथातथ्येन च ज्ञात्वा ब्रह्मणो विन्दते परं । श्रावयेद्देवताकृत्ये ब्राह्मणान्भुञ्जतोऽग्रत ॥ प्रीणाति देवतां शश्वत्समर्थयति कर्म वा । पित्र्ये पितॄन् प्रीणयन्ति श्राविताः प्रयतात्मना ॥ कृत्वा दोषान्सुमहतोऽप्यपेयादीन्प्रपीय च । जप्त्वा तरत्समंदयं प्रविश्यापस्त्र्यहाच्छुचिः ॥ अक्षय्यं च भवेदन्नं पितृभ्यः परमं मधु । तस्य कामदुघा भूत्वोपतिष्ठति च धेनवः ॥ आयुर्बलं यशो वित्तं प्रजां कीर्तिमनामयं । स्वाध्यायं पुण्यमतुलं पूतः प्राप्नोति चाभ्रयं ॥ अशक्तस्तु जपेद्यस्तु त्रिंशद्वैखानसीऋच: : सप्तर्षिभिश्च याः प्रोक्ताः पवित्रस्य च याः पराः ॥ ऋचां द्विषष्टिः प्रोक्तेयं पवस्वेत्यृषिसत्तमैः ! सर्वकल्मषनाशाय पावनाय शिवाय च ॥ स्वादिष्ठयेति सूक्तानां सप्तषष्टिरिहोदिता: दशोत्तराण्यृचांश्चैव पावमानीः शतानि षट् ॥ एतज्जुह्वन् जपेन्मन्त्रं घोरं मृत्युभयं हरेत् । व्याधिभ्यः परिमोक्षं च लभते नात्र संशयः ॥ 99 ॥ ऋग्वेदसंहिता ॥ RG-VEDA SAMHITĀ. 189. Burnell's Catalogue No. 2443 a. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only विजितेन्द्रिय ॥ Page 1. Right column.
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy