SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11026 A DESCRIPTIVE CATALOGUE OF रक्तवस्त्रधरं देवं रक्तमाल्यानुलेपनम् । वन्देऽहं वक्ष्यमाणाय चक्रराजाय ते नमः ॥ ओं आं सहस्रार हुं फट् । को क्लीं ह्रीं क्लीं आं सहस्त्रार हुं फट् । क्रों ओं हुं फट् स्वाहा । जपम् ॥ ३००० ॥ तर्पण ॥ ३०० ॥ मधुशरसर्षपतिलचन्दनमिश्रेण तीर्थेन यन्त्र पादस्थाने तर्पणं कर्यात् । पायस वदरीप्रमाण आहुति कृत्वा अर्चनासहस्रं कुर्यात् । D. No. 17313 Pages, 2. Lines, 9 on a page. Grantha. Slightly injured. Extent 36 granthas. अम्माल्सन्ततिक्रमः । AMMĀLSANTATIKRAMAŅ. Begins on fol. 17a of the MS. described under D. No. 3546. Complete. Contains verses in praise of the descendants of Sri Ammal, a Srivaisnavaguru. Beginning : वत्सान्ववायतिलकं वात्सल्यादिगुणार्णवम् । श्रीनृसिह्मगुरोः सूनुं नृसिमार्यमहं भजे ॥ श्रीनृसिमगुरुं वन्दे श्रीभाष्यामृतसागरम् । श्रीनिवासगुरोः सूनुं वत्सर्वशैकमौक्तिकम् ।। End: श्रीवत्संवशकलशाम्बुधिपूर्णचन्द्र श्रीशैलदेशिकपदाब्जयुगाद्विरेफम् । . वात्सल्यदुग्धजलधिं वरदार्यसूनुं श्रीश्रीनृसिमगुरुवर्यमहं भजामि ॥ श्रीनृसिंहगुरोः सूनुं श्रीवत्सकुलभूषणम् .. श्रीनिवासगुरुं वन्दे वेदान्तद्वयदेशिकम् ॥ For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy