________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS
11023
Extent, 80 granthas.
___D. No. 17306 Pages, 6. Lines, 7 on a page. Grantha. Good. विभागविषयवचनानि । VIBHAGAVISAYAVACANĀNI.
Begins on fol. 33 a of the MS. described mdor D. No. 3546. Incomplete.
This is a portion of the Vyavahārakānda of the Yājñavalkyasmrti with the commontary of Vijñānešvara, which has been described under D. No. 2682.
Beginning :
अथ विभागतद्भावनिर्णयहेतवः । तत्र याज्ञवल्क्यः ।
विभागनिर्णये ज्ञाते बन्धुसाक्ष्यभिलेखितैः ।
विभाग भावना ज्ञेया गृहक्षेत्रै यौतकैः ॥ यौतकैः पृथक्कृतैः । विभागग्रहण धर्माणामपि प्रदर्शनार्थम्। अत एव नारदः ।
विभागधर्मसन्देहे दायादानां विनिर्णयः ।
ज्ञातिभिर्बन्धुलेख्येन पृथक्कार्यप्रवर्तनात् ॥ End: गोपालभाष्ये -
औरसो धर्मपत्नीजः पुत्रिकापत्र कृत्रिमौ । अपविद्धपतिश्चैव दौहित्रो भ्रातृपुत्रकः ।। पत्युःम्बसा च स्वस्त्रीया स्वसा स्वस्रिय एव च । भ्रातृपुत्रश्च जामाता सपिण्डाः सोदकाः क्रमात् ॥
D. No. 17307 Pages, 3. Lines, 6 on a page. Grantha. Injured. Extent, 20 granthas. ग्रहण श्राद्धनिर्णयः । GRAHAŅASRĀDDHANIRŅAYAŅ.
Begins on fol. 38 a of the MS. described under D. No. 3546. Fol. 39acontains Sapindikarana nirnayasloka. Incomplete. On the Srāddas (ceremonies) to be performed during eclipsos.
For Private and Personal Use Only