SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11020 A DESCRIPTIVE CATALOGUE OF D. No. 17300 Palm leaf. 154 x 14 inches. Pages, 275. Lines, 8 and 9 on a page. Nandinā gari. Slightly injured. old. Extent, 4,950 granthas. बृहतीसहस्रपारावारः by रघुनाथयति । BRHATISAHASRAPARĀVĀRAH by Raghunāthayati. Incomplete. Contains from the 6th Khanda to the end of the 10th Khanda in 4th pariccheda. Foll. 139 and 140a contain Sahasranāmavyākhyā. Foll. 14la to 143a contain mantrās with chandas. A religious work of the Dvaita school of philosophy. Beginning: अथाऽप्र • • • • • सपर्यतः । उमेस सप्ररोदसी । त्वं मे तदधारयः । कृष्णासु रोहिणीषु च। परुष्णीषु रुशुत्पयः । वलं देवीति इदेव्यौ । उभे इति रोहिणी इति । द्यावापृथिव्यौ । सपर्ययः । परिचर्याकमसु पाठात्परिचरतः । द्यावापृथिवीभ्यः । परुष्णीषु नदीषु च । तत्पयः उदकजातम् । Colophon : इति बृहतीसहस्रपारावारे षष्ठः खण्डः समाप्तः । End: ___ यूयं पाथः स्वस्तिभिः सदा न इत्यादिना श्रूयमाणसर्वप्रहरणायुधमूर्तिरत्र । १०००। 'नलाभो जीवितात्पर' इत्यभियुक्तोक्तेः पुरुषार्थेषु आयुष अभ्यर्हितत्वात्सर्वप्रहरणायुधशब्देन प्रार्थितमपि पुनरायुधशब्देन प्रार्थनं युक्तं पूर्णायुष्यं भूयादिति । Colophon: . इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमल्लक्ष्मीनारायणतीर्थपूज्यपादानां शिष्येण श्रीमद्रघुनाथयातना विरचितायां तखसाराख्यायां कर्मनिर्णयटोकामावविवृतौ बृहतीसहस्त्रपारावारे चतुर्थपारिच्छेदे दशमः रखण्डः समाप्तः । ॥ ग्रन्थ श्वायं समाप्तः । The scribe adds : अनेन बृहतीसहस्रव्याख्यानयक्तिंचनलेवनेनास्मन्मुख्यगुर्वन्तर्गतमध्वबल्लभ श्रीवेङ्कटेशरूपी श्रीलक्ष्मीनृसिमः प्रीयताम् । ज्ञानवैराग्यभक्तीनां निधिं लक्ष्मीनिधि परम् । रघुनाथ मुनेः पुत्रं मम देशिकमाश्रये ॥ For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy