SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11014 A DESCRIPTIVE CATALOGUE OF D. No.17284 Pages, 40. Lines, 5 on a page. Telugu, injured. Extent, 250 granthus. महावाक्यरत्नावलिः by रामचन्द्र । MAHĀVĀKYARATNĀVALI” by Rāmacandra. Begins on fol. la of the MS. described under D. No. 13846. Same work as that described under D. No. 4708. Contains the passages 1 to 66 complete, 67 incomplete. D. No. 17285 Puges, 28. Lines, 6 on a page. Telugu. Injured. Extent, 210 grunthus. आश्वलायनधर्मः । AŚVALAYANADHARMAụ. Begins on fol. 24a of the MS. described under D. No. 13846. Similar to the work described under D. No. 1164. Contains Brah. mamārgācārādhyāya complete. Beginning: । आश्वलायनधर्मः। आश्वलायनमाचार्यं नत्वापृच्छन्मुनीश्वराः । द्विजधर्मान्वदास्माकं स्वर्गप्राप्तिकरान्मुने ॥ १ ॥ इति तद्वचनं श्रुत्वा स धर्मान्मुनिरब्रवीत् । लोकस्य च हितार्थाय ब्रह्ममार्गरतस्य च ॥ २ ॥ स्नानं सन्ध्या जपो होमः स्वाध्यायाभ्यसनं तथा । माध्याह्निकक्रियाः पञ्चयज्ञाद्यतिथिपूजनम् ॥ ३ ॥ End: मनः स्वस्थं तपो योगः स एवात्मप्रकाशकः । त्यक्तेन्द्रियसुखो लोके यस्तिष्ठत्यत्र कुत्रचित् ॥ स एव योगी मुक्तः स्यात्सर्वसङ्गविवर्जितः । यः कश्चिन्मानवो लोके वाराणस्यां त्यजेदसूनू ।। सचाप्येकोभवेन्मुक्तो नान्यथा मुनयो विदुः । Colophon : 1 इत्याश्वलायनधर्मे ब्रममार्गाचाराध्यायः समाप्तः । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy