________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11012
A DESCRIPTIVE CATALOGUE OF
Beginning :
लक्ष्मीलक्ष्मीशपादाभ्यामियमस्तु नमस्कृतिः । यया निरिवलभाष्याणि भवेयुर्भजतां हरिम् ॥ सर्वस्मृत्युदितं कृत्स्नं यदाराधनसाधनम् । ताद्वेधायकमन्त्राणां वृत्ति वक्ष्ये यथाक्रमम ।। यावन्तो . . . . विकर्मस्थाः पृथिव्याद्या नरा द्विजाः।
तेषां पावित्र्यासद्धयर्थ सन्ध्या सृष्टा स्वयंभुवा ।। श्रीव्यास:
उपास्तिसन्धौ सूर्यस्य निशाचा दिवसस्य वा ।
तामेव · · · · तस्मात्तु प्रवदन्ति महर्षयः ॥ सूर्यान्तर्गतभगवद्दयानमेव सन्ध्येत्युक्तं भवति । सन्ध्याधिकारकालमाह ...
मौञ्जीबन्धनमारभ्य सायं पातर्यथाविधि । मध्याह्नेऽपि च कर्तव्यं यावत्प्राणवियोजनम् ॥
Colophon:
इति प्रातः सन्ध्याप्रकरणं सम्पूर्णम । End : ___ ज्योतिष स्वयम्प्रकाशे जुहोमि प्रक्षिपामि । अहमनेन होमेन तत्सर्व भस्मीकरोमीत्यर्थः । तदर्थमिदमभिमन्त्रितं जलं स्वाहा। मदीय वक्त्रामौ सुष्ठु हुतमस्तु । Colophon :
इति श्रीमद्वेङ्कटकृष्णाचार्येण कृतमृक्तन्ध्याभाष्यं सम्पूर्णम् ।
The manuscript is date
. श्रीकृष्णाचार्यपुत्रेण वेङ्कटेशसुशर्मणा । सन्ध्याभाष्य लिखित्वा तु प्रीत्यै माधवमध्वयोः ।। शुभकृत्सरे भाद्रे द्वितीयाशुक्लपक्षके । उत्तरः इन्दुवारे सम्पूर्ण कृतवानभूत (?) !
For Private and Personal Use Only