SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11012 A DESCRIPTIVE CATALOGUE OF Beginning : लक्ष्मीलक्ष्मीशपादाभ्यामियमस्तु नमस्कृतिः । यया निरिवलभाष्याणि भवेयुर्भजतां हरिम् ॥ सर्वस्मृत्युदितं कृत्स्नं यदाराधनसाधनम् । ताद्वेधायकमन्त्राणां वृत्ति वक्ष्ये यथाक्रमम ।। यावन्तो . . . . विकर्मस्थाः पृथिव्याद्या नरा द्विजाः। तेषां पावित्र्यासद्धयर्थ सन्ध्या सृष्टा स्वयंभुवा ।। श्रीव्यास: उपास्तिसन्धौ सूर्यस्य निशाचा दिवसस्य वा । तामेव · · · · तस्मात्तु प्रवदन्ति महर्षयः ॥ सूर्यान्तर्गतभगवद्दयानमेव सन्ध्येत्युक्तं भवति । सन्ध्याधिकारकालमाह ... मौञ्जीबन्धनमारभ्य सायं पातर्यथाविधि । मध्याह्नेऽपि च कर्तव्यं यावत्प्राणवियोजनम् ॥ Colophon: इति प्रातः सन्ध्याप्रकरणं सम्पूर्णम । End : ___ ज्योतिष स्वयम्प्रकाशे जुहोमि प्रक्षिपामि । अहमनेन होमेन तत्सर्व भस्मीकरोमीत्यर्थः । तदर्थमिदमभिमन्त्रितं जलं स्वाहा। मदीय वक्त्रामौ सुष्ठु हुतमस्तु । Colophon : इति श्रीमद्वेङ्कटकृष्णाचार्येण कृतमृक्तन्ध्याभाष्यं सम्पूर्णम् । The manuscript is date . श्रीकृष्णाचार्यपुत्रेण वेङ्कटेशसुशर्मणा । सन्ध्याभाष्य लिखित्वा तु प्रीत्यै माधवमध्वयोः ।। शुभकृत्सरे भाद्रे द्वितीयाशुक्लपक्षके । उत्तरः इन्दुवारे सम्पूर्ण कृतवानभूत (?) ! For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy