SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra महादेवः । www.kobatirth.org THE SANSKRIT MANUSCRIPTS 311 : शुभान्विते । तस्मिन्दिने दिवा पुण्ये शुभ राघवस्याभिषेकार्थं मङ्गलं चक्रिरे जनाः || वसिष्ठो वामदेवश्र जाबलिरथ काश्यपः । मार्कण्डेयश्च मौद्गल्यः पर्वतो नारदस्तथा || एते महर्षयः सर्वे जपहोम पुरस्सरम् । अभिषेकं शुभं चक्रुः काकुत्स्थं जगतां पतिम् ॥ Acharya Shri Kailassagarsuri Gyanmandir End : इत्थं विसृष्टाः खलु देव सर्वे स्वं स्वं पदं जग्मुरतीव तुष्टाः । हृष्टाः पठन्ताः स्तवमस्मदुक्तं रामं स्मरन्तो वरविश्वरूपम् || Colophon : इति पाद्मपुराणे उमामहेश्वरसंवादे उत्तरखण्डे श्रीरामचन्द्र पट्टाभिषेक - विश्वरूपसन्दर्शनयोगो नाम एकविंशः सर्गः । D. No. 17239 Palm leaf. 15 x 1 inches. Pages, 13. Lines, 7 on a page. Grantha. Much injured (ends being enten off by book worms). Extent, 114 granthas. गायत्री प्रशंसा | GAYATRİPRAŠAMSA. In praise of Gayatri. Complete. Some leaves are broken. Taken from Brahmakaivartapurāņa. On the ceremonial touching of certain parts of the body while repeating at the same time the syllables of the Gayatrimantra. Beginning : * अथातः संप्रवक्ष्यामि ऋषिच्छन्दांसि देवताः । प्रतिपादं तथा विप्राः प्रतिवर्णं यथाक्रमात् ॥ 10989 * गायत्रीच्छन्द उक्तं स्याद् ब्रह्मा प्रोक्ता [तु]देवता । द्वितीयस्यापि पादस्य गौतम मुनिरुच्यते || स्वशरीरे तु सावित्रीं विन्यसेदक्षर क्रमात् । पादांगुष्ठे च गुल्फे च जङ्घे जानुद्वये तथा ॥ For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy