SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : व्यानन् Beginning : (शिरसि) । (हृदये) । अस्य श्रीवेङ्कटेशदिव्यकवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः (मुखे) । परमात्मा श्रीवेङ्कटेशो देवता नीलगोक्षीरसम्भू । इति बीजम् (नाम) । श्रीनिवास इति शक्तिः (मुझे) । बेङ्कटेशोऽधिपतिरिति कीलकम् (पादयोः ) मम सर्वाभीष्टसिद्ध गर्थे जपे विनियोगः । इति सर्वाङ्गे । * * Beginning : www.kobatirth.org THE SANSKRIT MANUSCRIPTS 2A ध्यानम् - इत्येतत्कवचं पुण्यं पवित्रं पापनाशनम् | नरसिंहकृतस्तोत्रं सर्वारिष्टप्रशान्तये । Acharya Shri Kailassagarsuri Gyanmandir सर्वान्व्याधक्षिणेन भिन्धि भिन्धि | छिन्धि छिन्धि । नाशय नाशय । निकृन्तय निकृन्तय । भेदय भेदय । वेदय खेदय महावीर । श्रीवेङ्कटेश्वरस्मरणम् । | भूमिप्रदं भूषणभूषिताङ्गं श्रिया समेतं शिवशक्ति संश्रितपारिजात श्रीवेङ्कटेशं मनसा स्मरामि ॥ D. No. 17232 Pages, 7. Lines, 5 on a page. Kannada. Injured. Extent, 60 granthas. हनुमन्मालामन्त्रः । HANUMANMĀLĀMANTRAH. Begins on fcl. 7a of the MS. described under previous number. Similar to the work described under D. No. 7678. Incomplete. Wants boginning. * स्त्राय फट् । 10985 भूर्भुवः सुवरोमिति दिग्बन्धः । For Private and Personal Use Only श्रीमत्कैलासशिखर प्रतिनिधिनिवह श्रीकरोदारगात्रं जैत्रं रक्षः पिशाचग्रहगणनिधन देवकार्याग्रगण्यम् | गण्यं नागप्रवीणं प्रबलजयमिदं ( ) श्रीविशालाभिरामं नामानन्दस्वरूपं पवनजमनिशं संश्रये हृत्सरोजे ||
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy