SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 10979 Beginning: ___प्रबन्धकरणाय यावत्प्रवन्धप्रतिपाद्यप्रधानवस्तुसूचनपरा सत्यसरस्वतीयं प्रवृत्तेति " मच्छन्दादेव ते ब्रह्मन्प्रवृत्तेयं सरस्वती " इति ब्रह्मवचनेन स्पष्टम् । तादृशतच्वार्थस्तु हे मानिषाद लक्ष्मीनिवास, निषीदत्यस्मिन्निति निषादो निवासः। अधिकरणार्थे घञ्प्रत्ययः । षद्धातोर्गत्यर्थत्वं प्रकृते(8) समासयाण ण्यन्त धा · · · · निषादः । निवासेति तदर्थलाभात् । यहा छान्दसे षत्वे विवक्षिते मानिनः प्रमाणवन्तः । मानस्य च प्रमायोगव्यवच्छिन्नत्वरूपेण ज्ञानिन इति लभ्यते । तेषां सादोऽनुग्रहो गतिर्वा यस्मात् । End : तथा च समानि मधुराणि उपनतार्थानि च तानि वाक्यानि । तैर्बद्धं रघुवरचरितं रामायणकाव्य मुनिप्रणीतमार्षमित्यर्थः । - रघुवरचरितं किंविषयमित्यपेक्षायामाह-- दशशिरसश्चेति । Colophon: । इति बालकाण्डे द्वितीयः सर्गः । भारद्वाजकुलोद्भूतो वेङ्कटाद्रिविचक्ष गः । व्याख्यां रामायणस्यस्योचे वाल्मीकिहृदयाभिधाम् ।। इति भरद्वाजकुलतिलकवेङ्कटाद्रिसुधीकृते वाल्मीकिहृदये रामायणव्याख्यान द्वितीयः सर्गः । Fcil. 116a to 1176 contain Ramayanavyakhya Mahosvaratirthiya Fol. 118 contains Ramayanavyakhya Isvaradiksitiya. Fol. 119 contains Rāmāyaṇavyākhyā Govindarājīyā. Foll.93 and 94 contain only the 2nd sarga in Balakanda of Ramayana. D. No. 17220 Palm leaf. 17% x 1} inches. Pages, 57. Lines, 6 on a page. Grantha. Much injured. Old. Extent, 640 granthas. सुबालोपनिषद्भाष्यम् by सुदर्शनाचार्य । SUBĀLOPANIŞADBHĀŞYAM by Sudarsanācārya. Same work as that described under D. No. 830. Complete in five khaņdās. It is in accordance with the Visiaţādvaita school. For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy