SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10968 À DESCRIPTIVE CATALOGUE OF नामान्नचौलसीमन्तसोमोपनयपुंसवे । स्नानाधानविवाहेषु नान्दीश्राद्धं विधीयते ॥ प्राणानायम्य । एवंगुणविशेषविशिष्टायां शुभतिथी इमं कुमारं जातकर्मणा संस्करिष्ये। दिवस्परि प्रथमं जज्ञे अग्निरस्मद्वितीयं परिजातवेदाः। तृतीयमप्सु नमणा अजस्रमिन्धान एनं जगते खाषीः । एवं गुणविशेषविशिष्टायां शुभतिथौ कन्यार्थमागतं वरं मधुपर्केण पूजयिष्ये। अथ वराय मधुपर्क जुर्वन्नुदगग्रं कूचं निदधाति । ' राष्ट्रभृतस्याचार्यासन्धीमात्वदोषम्' इति वर उपविशति । औ (पासनाग्निपुनः) सन्धानविधि व्याख्यास्यामः । आपस्तम्बानु. सारेण शुचिर्भूत्वा स्नात्वा कर्ता शरीरशुद्धयर्थं सुवर्णकृच्छ्राचरणं कृत्वा होमातीतकालप्रायश्चित्तार्थं तद्धोमद्रव्याणि ब्राह्मणाय दत्वा वधू दक्षिणतः उपवेश्य स्वरमुत्तर आसीनः प्राणानायम्य । End: ___अनयाहुत्या तच्छमयामि शवं तृप्यन्तु देवा अधेतां घृतेन स्वाहा देवेभ्य इदम् । एकम्। द्वे। त्रीणि। चत्वारि । त्रयास्त्रशत्तन्तवो वो ये वितत्निरे। ये इमं यज्ञं स्वधया । D. No. 17202 Palmleaf. 131x17 inches. Pages, 182. Lines, 7 on a page. Grantha. ___Good. New. Extent, 1,642 granthas. सच्चरित्रसुधानिधिः by वीरराघव । SACCARITRASUDHĀNIDHIỀ by Virarāghava. Same work as that described under D. No. 2863. Complete; but some leaves are wanting in the middle. Some broken leaves which may be in the middle are attached in the last. For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy