SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Complete. On the rules relating to the worship of God Visņu. Beginning: Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 60a Kṛṣṇāṣtottara Satanāmāvaliḥ 580. Sivastottaraśatanāmavaliḥ Suryamantraḥ 616. Rāmāstottarasatanāmastotram 63a. Rāmā$tottaraśatanāmāvalih 64a. Mrttikāsnānavidhib 66a Caranavyūha 694. Prānāgnihotravidhih 73a. Snanavidhiḥ 77a. Brahmayajñaḥ 81a. Mahānyāsah 84. Kotirudraprasnah 1006. Daśaśantih 1056. Vibhūtidhāranavidhih 110. Indrākṣistotramantraḥ 112a. Sivalingapratig thāvidhih 116c. तर्जन्यां मधुसूदनाय नमः । मध्यमायां हृषीकेशाय नमः कायां त्रिविक्रमाय नमः । कनिष्टिकायां श्रीविष्णवे नमः । माधवाय नमः । करपृष्ठे संकर्षणाय नमः । केशवं मूर्ध्नि विन्यस्य । नारायणं ललाटे । माधवं गोविन्दं नेत्रयोः । विष्णुं घ्राणे । End : • आवाहासननैवेद्यमर्घ्यमाचमनीयकम् । स्नानं वस्त्रोपवीतश्ञ्च गन्धपुष्पाणि चाक्षतान् 11 धूपं दीपं च नैवेद्यं ताम्बूलं च तथैव च । नीराजनं मन्त्रपुष्पं प्रदक्षिणनमस्कृती | वलिदानोद्वासने च श्रीकृष्णाय समर्पयेत् ॥ For Private and Personal Use Only आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् । कुर्वे घण्टारवं तत्र देवताद्दानलाञ्छनम् 1 इति घण्टारवं कृत्वा । आङ्गुष्ठे चैव गोविन्द तर्जन्यां तु महीधरम् । मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् ॥ 11193 अनामि करतलमध्ये 11 D. No. 17664 Pages, 31. Lines, 5 on a page. Extent, 200 granthas. विष्णुपूजाविधिः । VISNŪPŪJAVIDHIH. Begins on fol. 17a of the Ms. described under D. No. 17663. Complete. Same work as the above; but with slightly different readings. Beginning : र्वयोः । 11
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy